________________
दो मरणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिचं वन्नियाई जाव अब्भणुन्नाताई भवंति, तं०-पाओवगमणे चेव भत्तपञ्चक्खाणे चेव ७ पाओवगमणे दुविहे पं० २०–णीहारिमे चेव अनीहारिमे चेव णियमं अपडिक्कमे ८
भत्तपञ्चक्खाणे दुविहे पं० २०–णीहारिमे चेव अणीहारिमे चेव, णियमं सपडिकमे ९ (सू० १०२) 'दो मरणाई' मित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्राम्यन्ति-तपस्यन्तीति श्रमणास्तेषां, ते च शाक्यादयोऽपि स्युः, यथोक्तम्-"णिग्गंथ १ सक्क २ तावस ३ गेरुय ४ आजीव ५ पंचहा समणा" इति तद्व्यवच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः-साधवस्तेषां नो 'नित्यं सदा 'वर्णिते' तांस्तयोः प्रवर्त्तयितुमुपादेयफलतया नाभिहिते कीर्तिते-नामतः संशब्दिते उपादेयधिया 'बुइयाईति व्यक्तवाचा उक्त उपादेयस्वरूपतः पाठान्तरेण 'पूजिते वा' तत्कारिपूजनतः 'प्रशस्ते' प्रशंसिते श्लाघिते, 'शंसु स्तुताविति वचनात् , |'अभ्यनुज्ञाते' अनुमते यथा कुरुतेति, 'वलायमरणं ति वलतां-संयमान्निवर्तमानानां परीषहादिबाधितत्वात् मरणं वलन्मरणं, 'वसहमरणंति इन्द्रियाणां वशम्-अधीनतामृतानां-गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशात्तैमरणमिति, आह च-"संजमजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयवसगया मरंति जे तं वसदृ तु ॥ १ ॥” इति, एवं 'णियाणे'त्यादि, 'एव'मिति दो मरणाई समणेणमित्याद्यभिलापस्योत्तर
१ निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीवकाः पंचधा श्रमणाः॥ २ संयमयोगविषण्णा म्रियन्ते तद्बलवन्मरणं तु इन्द्रियविषय वशगता म्रियन्ते ये ४तदशामरणं ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org