________________
श्रीस्थानागसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः१ कालाकाशशरी
॥ ५५॥
राणि
लोकाकाशमिति, विपरीतमलोकाकाशमिति ॥ अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्त, लोकश्च शरीरिशरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाह
णेरइयाणं दो सरीरगा पं० तं-अभंतरगे चेव बाहिरगे चेव, अब्भंतरए कम्मए बाहिरए वेउविए, एवं देवाणं भाणियव्वं, पुढविकाइयाणं दो सरीरगा पं० त० अभंतरगे चेव बाहिरगे चेव अभंतरगे कम्मए बाहिरगे ओरालियगे, जाव वणस्सइकाइयाणं, बेइंदियाणं दो सरीरा पं० त०-अभंतरए चेव बाहिरए चेव, अभंतरगे कम्मए, अट्ठिमंससोणितबद्धे बाहिरए ओरालिए, जाव चउरिं दियाणं, पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पं०२०अभंतरगे चेव बाहिरगे चेव, अभंतरगे कम्मए, अट्टिमंससोणियोहारुछिराबद्धे बाहिरए ओरालिए, मणुस्साणवि एवंचेव । विग्गहगइसमावन्नगाणं नेरइयाणं दो सरीरगा पं० २० तेयए चेव कम्मए चेव, निरन्तरं जाव वेमाणियाणं, नेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तं०-रागेण चेव दोसेण चेव, जाव वेमाणियाणं, नेरइयाणं दुट्ठाणनिव्वतिए सरीरगे पं० सं०-रागनिव्वत्तिए चेव, दोसनिव्वत्तिए चेव, जाव वेमाणियाणं, दो काया पं० २०-तसकाए चेव था
वरकाए चेव, तसकाए दुविहे पं० सं०-भवसिद्धिए चेव अभवसिद्धिए चेव, एवं थावरकाएऽवि (सू० ७५) 'णेरइयाण'मित्यादि, प्रायः कण्ठ्यं, नवरं शीर्यते-अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरं तदेव शटनादिधर्मतयाऽनुकम्पितत्वात् शरीरकं ते च द्वे प्रज्ञप्ते जिनैः, अभ्यन्तः-मध्ये भवमाभ्यन्तरं, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः
॥५५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org