________________
म.
१ स्थानाध्ययने दृष्टिलेश्यादि
श्रीस्थाना- |संज्ञिनामेव तद्भावात् , ततस्तेषु सम्यग्दृष्टिमिथ्यादृष्टितयैव व्यपदेशः, एवं 'तेइंदियाणवि चउरिदियाणवित्ति द्वीन्द्रिङ्गसूत्र- है यवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तव्यपदेशः, अत एवोवृत्तिः क्तम्-'सेसा जहा नेरइय'त्ति, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् 'एगा सम्मद्दिठियाणं वेमाणियाणं
वग्गणा, एवं मिच्छद्दिठियाणं, एवं सम्मामिच्छादिहियाणं, एतसर्यन्तमाह-जाव एगा सम्मामिच्छेत्यादि ३ । 'एगा कण्ह॥३१॥
पक्खियाणं' इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणं-"जेसिमंवड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खीआ ॥१॥” इति, एतद्विशेषितोऽन्यो दण्डकः ४ ॥ 'एगा कण्हलेसाण'मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह-"श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधायः” तथा “कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥” इति, इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात् , योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात् , यत उक्तं प्रज्ञापनावृत्तिकृता-“योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्-"कर्म हि कार्मणस्य कारणमन्येषां च शरीराणा"मिति,” तस्मादौदारिकादिशरी-12 रयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्यात्
१ येषामपापुद्गलपरावतः शेषः संसारस्तु । ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥१॥
॥३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org