________________
यस्स दाहिणेणं चुल्लहिमवंते वासहरपब्वए दो कूडा पं० २०-बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तं०
-चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव, जंबूमंदरदाहिणेणं महाहिमवंते वासहरपव्वए दो कूडा पं० तं०-बहुसम० जाव महाहिमवन्तकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपब्बए दो कूडा पं० २०-बहुसमा० जाव निसढकूडे चेव रुयगप्पभे चेव । जंबूमंदर० उत्तरेणं नीलवंते वासहरपब्वए दो कूडा पं० २०-बहुसम० जाव तं०-नीलवंतकूडे चेव उवदसणकूडे चेव, एवं रुप्पिमि वासहरपव्वए दो कूडा पं० बहुसम० जाव तं०-रुप्पिकूडे चेव मणिकंचणकूडे
चेव, एवं सिहरिमि वासहरपव्वते दो कूडा पं० तं०-बहुसम० जाव तं०-सिहरिकूडे चेव तिगिछिकूडे चेव (सू०८७) 'जंब इत्यादि, वर्ष-क्षेत्र विशेष धारयतो-व्यवस्थापयत इति वर्षधरौ 'चुल्लो त्ति महदपेक्षया लघुहिमवान् चल्लहिमवान् भरतानन्तरः, शिखरी पुनर्यपरमैरवतम् , तौ च पूर्वापरतो लवणसमुद्रावबद्धावायामतश्च 'चउवीस सहस्साई णव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥१॥' २४९३२ एवं शिखरिणोऽपि, तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ पञ्चविंशतियोजनावगाढौ आयतचतुरस्रसंस्थानसंस्थिती, परिणाहस्तु तयोः 'पंणयालीस सहस्सा सयमेगं नव य बारस कलाओ। अद्धं कलाएँ हिमवंतपरिरओ सिहरिणो चेव ॥१॥ त्ति,४५१०९१२३ 'एवं'मिति यथा हिमवच्छिखरिणौ 'जंबुद्दीवे'त्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति, तत्र
१ चतुर्विंशतिः सहस्राणि नव च शतानि द्वात्रिंशश्च योजनानां क्षुल्लहिमवंज्जीवाऽऽयामेन कला? च. २४९३२ हि जीवा. २ पंचचत्वारिंशत्सहस्राणि एक शतं नवाधिकं द्वादश च कलाः । कलाया अर्द्ध च हिमवत्परिरयः शिखरिणश्चैव ॥१॥हि. परि०४५१०९-१३-ट.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org