SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ASAASAS 144RSS भवति कृतोपकारो, यदाह-"जो जेण जंमि ठाणम्मि ठाविओ दसणे व चरणे वा । सो तं तओ चुयं तंमि चेव काउं भवे निरिणो ॥१॥" त्ति, शेष सुगमत्वान्न स्पृष्टमिति । धर्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्य स्थानत्रयावतारणेन भवच्छेदकारणतामाह तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवद्ग्गं दीहमद्धं चाउरतं संसारकतारं वीईवएज्जा, तं०-अणिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए (सू० १३६) तिविहा ओसप्पिणी पं० सं०-उकोसा मज्झिमा जहन्ना १, एवं छप्पि समाओ भाणियव्वाओ, जाव दूसमदूसमा ७, तिविहा उस्सप्पिणी पं० २०-उक्कोसा मज्झिमा जहन्ना ८ एवं छप्पि समाओ भाणियव्वाओ, जाव सुसमसुसमा १४ (सू० १३७) तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेज्जा तं०-आहारिजमाणे वा पोग्गले चलेजा विकुब्वमाणे वा पोग्गले चलेजा ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेज्जा, तिविहे उवधी पं० तं०-कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिदियनेरइयवजं जाव वेमाणियाणं १, अह्वा तिविहे उवधी पं० तं०-सच्चित्ते अचित्ते मीसए, एवं रइआणं निरंतरं जाव वेमाणियाणं, तिविहे परिग्गहे पं० २०-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिंदियनेरतियवजं जाव वेमाणियाणं ३, अहवा तिविहे परिग्गहे प० तं०-सचित्ते अचित्ते मीसए, एवं नेरतियाणं निरंतरं जाव वेमाणियाणं ४ (सू० ॥ १३८॥) १ यो येन यस्मिन् स्थाने स्थापितो दर्शने वा चरणे वा । स तं ततच्युतं तस्मिन्नेव कृत्वा भवेन्निर्ऋणः ॥१॥ *PASASAASAASAASA For Personal & Private Use Only Jain Education International M ainetbrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy