________________
श्रीस्थानागसूत्रवृत्तिः
॥११९॥
इति १॥अथ भर्तुः दुष्प्रतिकार्यतामाह-के महचे'त्ति कश्चित-कोऽपि महती ऐश्वर्यलक्षणाऽर्चा-ज्वाला पूजा वा यस्य |
३ स्थानअथवा महाश्चासावर्थपतितया अर्यश्च-पूज्य इति महाच्चों महार्यो वा माहत्यं-महत्त्वं तद्योगान्माहत्यो वा, इश्वर इ-IXIकाध्ययने त्यर्थः, दरिद्रम्-अनीश्वरं कश्चन पुरुषमतिदुःस्थं 'समुत्कर्षयेत' धनदानादिनोत्कृष्टं कुयात्, 'ततः समुत्कर्षणानन्तरं स*
उद्देशः १ दरिद्रः समुत्कृष्टो धनादिभिः 'समाणे'त्ति सन् 'पच्छत्ति पश्चात्काले 'पुरं च णंति पूर्वकाले च समुत्कर्षणकाल एवं- स०१३५ त्यर्थः अथवा पश्चाद्-भत्तुरसमक्षं पुरश्च-भर्तुः समक्षं च विपुलया "भोगसमित्या' भोगसमुदयेन 'समन्वागतो युक्तो | यः स तथा स चापि 'विहरेत् वर्तेत, ततोऽनन्तरं 'स'महाचर्को भर्ता 'अन्यदा' लाभान्तरायोदये 'कदाचिद् तथा| विधायामसह्यायामापदि दरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य 'अन्तिके'पार्थे 'हव्वं'ति अनन्यत्राणतया शीघ्रं त्रा|णस्य तत्र शक्यत्वाभिसन्धेः आगच्छेत् तदा स पूर्वावस्थया दरिद्रः पूर्वोपकारिणे भर्ने 'सव्वस्संति सर्वं च तत् स्वं|
च-द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, 'दलयमाणे'त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि| सर्वस्वदानंन सवेस्वदायकेनापि वा दुष्प्रतिकारमेवेति २१ अथ धर्माचार्यदष्प्रतिकार्यतामाह-केईत्यादि, 'आयरिय ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण 'निशम्य' मनसाऽवधार्य अन्यतरेषु देव-14 लोकेष्वन्यतरदेवानां मध्ये इत्यों देवत्वेनोत्पन्न इति, दर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् 'संहरेत्' नयेत्, कान्तारम्-अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तनिष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन रोगःकालसहः कुष्ठादिरातङ्क:-कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वैकत्वे रोगातङ्क तेनेति, धर्मस्थापनेन तु
SSAGE
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org