SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ दीणभासी १३, दीणोभासी १४, चत्तारि पुरिसजाता पं० तं० - दीणे णाममेगे दीणसेवी ह्न (४) १५, एवं दीणे णाममेगे दीणपरियाए १६, दीणे णाममेगे दीणपरियाले ह्न (४) १७, सव्वत्थ चउभंगो ( सू० २७९ ) 'चत्तारि पडिसंलीणे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - अनन्तरसूत्रे प्रज्ञप्तय उक्ताः, ताश्च प्रतिसंलीनैरेव बुध्यन्त इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवंसम्बद्धमिदं सुगमं, नवरं, क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना-निरोधवन्तः प्रतिसंलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः उक्तं च- "उदयरसेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं एत्थ कसायाणं कसायसंलीणया एसा ॥ १ ॥ " कुशलमन उदीरणेना कुशल मनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रति संलीनो मनःप्रतिसंलीनः, एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रति संलीन इति, अत्र गाथा - " अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जमि य विही गमणं जोगे संलीणया भणिया ॥१॥” सैद्देसु य भद्दय पावरसु सोयविसमुवगएसु । तुट्ठेण व रुठ्ठेण व समणेण सया न होयव्वं ॥ १ ॥” एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनःप्रभृतिभिरसंलीनो भवति विपर्ययादिति । असंलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैर्दीन सूत्रैराहदीनो- दैन्यवान् क्षीणोर्जितवृत्तिः पूर्व पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुनर्द्दनोऽन्तर्वृत्त्येत्यादिश्चतुर्भङ्गी, यदत्र कषायाणां एषा कषाय संलीनता ॥ १ ॥ | अप्रशस्तानां योगानां निरोधः कुशलानामुदीरणं च ३ शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु रुष्टेन वा तुष्टेन वा सदा श्रमणेन न भवितव्यं ॥ १ ॥ १ उदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणं कार्ये च विधिना गमनं एषा योगे संलीनतोता ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy