SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानानसूत्रवृत्तिः ॥२०६॥ दा४ स्थाना० अथ चतुर्थस्थानके द्वितीय उद्देशः । उद्देशः२ प्रतिसंलीव्याख्यातश्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-अनन्तयेद्देशके नतादिः जीवादिद्रव्यपर्यायाणां चतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम्-12 सू० २७८ चत्तारि पडिसंलीणा पं० २०-कोहपडिसलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसलीणे, चत्तारि अपडिसं दीनादिलीणा पं० तं०-कोहअपडिसंलीणे जाव लोभअपडिसंलीणे, चत्तारि पडिसंलीणा पं० सं०-मणपडिसंलीणे वतिप प्रकारा डिसंलीणे कायपडिसंलीणे इंदियपडिसंलीणे, चत्तारि अपडिसलीणा पं० २०-मणअपडिसंलीणे जाव इंदियअपडिसं सु० २७९ लीणे ४ (सू० २७८) चत्तारि पुरिसजाता पं० २०-दीणे णाममेगे दीणे दीणे णाममेगे अदीणे अदीणे णाममेगे दीणे अदीणे णाममेगे अदीणे १, चत्तारि पुरिसजाता पं० २०-दीणे णाममेगे दीणपरिणते दीणे णामं एगे अदीणपरिणते अदीणे णामं एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते २, चत्तारि पुरिसजाता पं० २०-दीणे णाममेगे दीणरूवे ह (४) ३, एवं दीणमणे ४-४, दीणसंकप्पे ४-५, दीणपन्ने ४-६, दीणदिही ४-७, दीणसीलाचारे ४-८, दीणववहारे ४-९, चत्तारि पुरिसजाया पं० २०-दीणे णाममेगे दीणपरकमे, दीणे णाममेगे अदीण ह (४) १०, ॥२०६॥ एवं सव्वेसिं चउभंगो भाणियब्वो, चत्तारि पुरिसजाता पं० तं०-दीणे णाममेगे दीणवित्ती ४-११, एवं दीणजाती १२, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy