SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ स श्रीस्थाना- तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येयं, दीनपरिणतः अ- ४ स्थाना० सूत्र दीनः सन् दीनतया परिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी २, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथा उद्देशः २ वृत्तिः दीनमनाः स्वभावत एवानुन्नतचेताः ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्धीनविमर्शः ५, तथा दीनप्रज्ञः हीन- प्रतिसंलीसूक्ष्मालोचनः ६, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथा दीनदृष्टिर्विच्छायचक्षुः ७, तथा दीनशीलसमाचारः नतादि ॥२०७॥ महीनधर्मानुष्ठानः ८, तथा दीनव्यवहारो दीनान्योऽन्यदानप्रतिदानादिक्रियः हीनविवादो वा ९, तथा दीनपराक्रमोसू० २७८ हीनपुरुषकार इति १०, तथा दीनस्येव वृत्तिः-वर्तनं जीविका यस्य स दीनवृत्तिः ११, तथा दीन-दैन्यवन्तं पुरुषं दैन्य- दीनादिवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति प्रकाराः दीनजातिः १२, तथा दीनवदीनं वा भाषते दीनभाषी १३, दीनवदवभासते-प्रतिभाति अवभाषते वा-याचत इत्येवं- सू०२७९ शीलो दीनावभासी दीनावभाषी वा १४, तथा दीनं नायक सेवत इति दीनसेवी १५, तथा दीनस्येव पर्यायः-अवस्था प्रव्रज्यादिलक्षणा यस्य स दीनपर्यायः १६, 'दीनपरियाले'त्ति दीनः परिवारो यस्य स तथा १७, 'सव्वत्थ चउभंगोत्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री चत्तारि पुरिसजाता पं० सं०-अजे णाममेगे अजे ४,१। चत्तारि पुरिसजाता पं० २०-अज्जे णाममेगे अजपरिणए ४,२ । एवं अजरूवे ३ । अज्जमणे ४ । अजसंकप्पे ५ । अजपन्ने ६ । अज्जदिट्ठी ७ । अजसीलाचारे ८ । अज्जवव ॥२०७॥ हारे ९ । अज्जपरक्कमे १० । अज्जवित्ती ११ । अजजाती १२ । अजभासी १३ । अजओभासी १४ । अजसेवी १५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy