SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ स्थितिः, सा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण वन्दनकदाने च नियमलक्षणा शुक्लप्रमाणोपेतवस्त्रापेक्षया यदचेलत्वं तत्र १ तथा आधाकम्भिकभक्ताद्यग्रहणे २ राजपिण्डाग्रहणे २ प्रतिक्रमणकरणे ४ मासकल्पकरणे ५ पर्युषणकल्पकरणे ६ चानियमलक्षणा चेति, अत्रोक्तम्-"सिजायरपिंडे या १ चाउज्जामे य २ पुरिसजेठे य २। किइकम्मस्स य करणे ४ चत्तारि अवढ़िया कप्पा ॥१॥ आचेलु १ कुद्देसिय २ सपडिक्कमणे य ३ रायपिंडे य ४ । मासं ५ पज्जोसवणा ६ छप्पेअणवठिया कप्पा ॥२॥” तत्राचेलकत्वमेवम्-“दुविहो होइ अचेलो असंतचेलो य संतचेलो य । तत्थ असंतेहिं जिणा संताऽचेला भवे सेसा ॥१॥ सीसावेढियपोत्तं नइउत्तरणमि नग्गयं बेति । जुन्नेहिं नग्गियम्हि तुर सालिय! देहि मे पोतिं ॥२॥ जुन्नेहिं खंडिएहिं असव्वतणुयाउएहिं ण य णिच्चं । संतेहिवि णिग्गंथा अचेलया होंति चेलेहिं ॥३॥" इत्यादि, तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं छेदोपस्थाप-13 नीय, व्यक्तितो महाव्रतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव, तत्स्थितिश्चोक्तलक्षणेष्वेव द. शसु स्थानकेष्ववश्यपालनलक्षणेति, तथाहि-"देसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुयरय १ शय्यातरपिंडश्च चतुर्यामश्च पुरुषज्येष्ठव कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥१॥ आचेलक्यमौदेशिकं सप्रतिक्रमणश्च राजपिंडश्च मासः पर्युषणा षडप्यतेऽनवस्थिताः कल्पाः ॥ २ ॥२ द्विविधो भवत्यचेलोऽसच्चेलश्च सञ्चेलश्च तत्रासत्सु जिना अचेलाः शेषाः सत्खपि चेलेषु ॥ १॥ शीर्षावेष्टितपोतं नद्युत्तकरणे नग्नं ब्रुवन्ति जीर्णेषु नग्नास्मि शालिक ! त्वर मे पोतं देहि ॥ २ ॥ जीर्णेषु खंडितेषु असर्वतनुप्रावृतेषु नच नित्यं चेलेषु सत्खपि निम्रन्था अचेलका भवन्ति SI॥३॥ ३ दशस्थानस्थितः कल्पः पूर्वस्य पश्चिमस्य च जिनस्य एष धूतरजाः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy