________________
४ स्थाना० उद्देशः१ प्रमाणकालादिः परिणामः यामा: सू०२६४
श्रीस्थाना- वत्तइ जो जच्चिरं जेणं ॥१॥” इति, मरणस्य-मृत्योः कालः-समयो मरणकालः, अयमप्यद्धासमयविशेष एव, मरण- ङ्गसूत्र- विशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च-"कालोत्ति मयं मरणं जहेह मरणं गओत्ति कालगओ। वृत्तिः तम्हा स कालकालो जो जस्स मओ मरणकालो ॥१॥” इति, तथा अद्धैव कालः अद्धाकाला, कालशब्दो हि वर्ण
प्रमाणकालादिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वती समयादि॥२०१॥
रूपोऽवसेयः, उक्तं च-"सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भन्नइ समयक्खेत्तंमि समयाइ |॥१॥ समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओसप्पिपरियट्टा ॥२॥” इति ।
द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम् , इदानीं पर्यायाधिकारात् पुद्गलानां पर्यायभूतस्य परिणामस्य तदाह'चउव्विहे'इत्यादि, परिणामः-अवस्थातोऽवस्थान्तरगमनम्, उक्तं च-"परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥” इति, तत्र वर्णस्य-कालादेः परिणामः-अन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः, एवमन्येऽपि । अजीवद्रव्यपरिणाम उक्तोऽधुना तु जीवद्रव्यस्य परिणामा विचित्रा सूत्रप्रपञ्चेनाभिधीयन्ते-तत्र च "भरते'त्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पूर्वपश्चिमवर्जाः,
१ वर्तते यो यविरं येन ॥१॥ २ काल इति मतं मरणं यथेह मरणं गत इति कालगतः । तस्मात् स कालकालो यो यस्य मतो मरणकालः ॥२॥ ल|| सूर्यक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः । अद्धाकालो भण्यते समयादिः समयक्षेत्रे ॥१॥ समय आवलिका मुहूर्तः दिवसोऽहोरात्रः पक्षः मासः
संवत्सरं युगं पल्यः सागरः उत्सर्पिणी परावर्तः ॥२॥
SSESARॐ
२६६
२०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org