SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ चउब्विहे काले पं० तं०-पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले (सू० २६४) चउबिहे पोग्गलपरिणामे पन्नत्ते तं०-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे (सू० २६५) भरहेरवएसु णं वासेसु पुरिमपच्छिमवजा मज्झिमगा बावीसं अरहंता भगवंता चाउज्जामं धम्मं पण्णवेंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, एवं मुसावायाओ वेरमणं, सव्वातो अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणा [परिग्गहा ]ओ वेरमणं १, सव्वेसु णं महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, जाव सव्वातो बहिद्धादाणाओ वेरमणं (सू० २६६) तत्र प्रमीयते-परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकाला, स च अद्धाकालविशेष एव | दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वतीति, उक्तं च-"दुविहो पमाणकालो दिवसपमाणं च होइ.राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥१॥” इति, यथा-यप्रकारं नारकादिभेदेनायु:-कर्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निवृतिः-बन्धनं तस्याः सकाशाद्यः कालो-नारकादित्वेन स्थितिजीवानां स यथायुर्निवृतिकाल:, अथवा यथाऽऽयुषो निवृतिस्तथा यः कालो-नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति, उक्तं च-"आउयमेत्तविसिट्ठो स एव जीवाण वत्तणादिमओ । भन्नइ अहाउकालो १ द्विविधः प्रमाणकालः दिवसप्रमाणो भवति रात्रिप्रमाणश्च चतुष्पौरुषीको दिवसो रात्रिरपि चतुःपौरुषी एव ॥१॥ २ आयुर्मात्रविशिष्टः स एव जीवानां वर्त्तनादिमयः । भण्यते यथाऽऽयुष्ककालो Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy