________________
श्रीस्थानाकसूत्रवृत्तिः
४ स्थाना उद्देशः२ प्रकृतिब
धादि सू० २९६
॥२२॥
रसा भवन्ति, आरनालस्थिताम्रफलादिति ॥ अनन्तरोदिताः संसारादयो भावाः कर्मवतां भवन्तीति 'चउविहे बंधे' इत्यादि कर्मप्रकरणमारादेककसूत्रात्
चउविहे बंधे पं० २०-पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे । चउविहे उवक्कमे पं० २०-बंधणोवक्कमे उदीरणोवक्कमे उवसमणोवक्कमे विप्परिणामणोवक्कमे । बंधणोवक्कमे चउबिहे पं० सं०-पगतिबंधणोवकमे ठितिबंधणोवक्कमे अणुभावबंधणोवक्कमे पदेसबंधणोवक्कमे । उदीरणोवक्कमे चउन्विहे पं० तं०-पगतीउदीरणोवक्कमे ठितीउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे । उवसमणोवकमे चउविहे पं० २०-पगतिउवसामणोवक्कमे ठिति० अणु० पतेसुवसामणोवक्कमे । विप्परिणामणोवक्कमे चउब्विहे पं० तं०-पगति० ठिती० अणु० पतेसविप्प० । चउबिहे अप्पाबहुए पं. तं०-पगतिअप्पाबहुए ठिति० अणु० पतेसप्पाबहुते । चउविहे संकमे पं० तं०-पगतिसंकमे ठिती. अणु० पएससंकमे । चउबिहे णित्ते पं० २०-पगतिणिधत्ते ठिती. अणु० पएसणिधत्ते । चउबिहे णिकायिते पं० सं०-पगतिणिकायिते ठिति० अणु० पएसणिकायिते (सू० २९६) प्रकटं चैतत् , नवरं सकषायत्वात् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनम्-आदानं बन्धः, तत्र कर्मणः प्रकृ-| तयः-अंशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा-अविशेषितस्य कर्मणो बन्धः प्रकृतिबन्धः, तथा स्थितिःतासामेवावस्थानं जघन्यादिभेदभिन्नं तस्या बन्धो-निवर्त्तनं स्थितिबन्धः, तथा अनुभावो-विपाकः तीव्रादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां|
॥२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org