SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥१४॥ अप्यभावात् कथमन्या समनुज्ञा भविष्यतीतिी, अत्रोच्यते, उक्तगुणाना मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात ४३ स्थानसम्भवत्येवासौ, कथमन्यथाऽभिधीयते-"जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नच्चा । हीलंति मिच्छं काध्ययने पडिवजमाणा, करेंति आसायण ते गुरूणं ॥१॥” इति, अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु स- उद्देशः३ मनुज्ञेति स्थितम् , अथवा स्वस्य मनोज्ञाः-समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोहर्जानादिभि सू० १७४ रिति समनोज्ञाः-एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह–'आचार्यतये'त्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति । एवं उवसंपय'त्ति, 'एव'मित्याचार्यत्वादिभित्रिधा समनुज्ञावत् । उपसंपत्तिहपसंपत्-ज्ञानाद्यर्थ भवदीयोऽहमित्यभ्युपगमः, तथाहि-कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोहणस्थिरीकरणविस्मृतसन्धानार्थ तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च-"उवसंपया य तिविहा णाणे तह दंसणे चरित्ते य । दसणणाणे तिविहा दुविहा य चरित्तअढाए ॥१॥” इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, 'एवं विजहण'त्ति 'एव'मित्याचार्यत्वादिभेदेन त्रिधैव विहानं-परित्यागः, तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्याम्सरोपसम्पत्त्या भवतीति, आह च-"नियगच्छादन्नंमि उ सीयणदोसाइणा होइ"त्ति, अथवा आचार्यों ज्ञानाद्यर्थमुपस१ ये चापि गुरुं मंद इति विदित्वा बालोऽसावल्पश्रुत इति च ज्ञात्वा मिथ्यात्वं प्रतिपद्यमाना हीलयंति ते गुरूणामाशातनां कुर्वन्ति ॥१॥ २ उपसंपच्च ॥१४ ॥ त्रिविधा ज्ञाने तथा दर्शने चारित्रे च दर्शनज्ञाने त्रिविधा द्विविधा च चारित्रार्थ ॥१॥ ३ निजगच्छादन्यत्र सीदनदोषादिनैवभवति dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy