SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नाणमायारो ॥ १ ॥ त्ति, नोज्ञानाचारः - एतद्विलक्षणो दर्शनाद्याचार इति, दर्शनं सम्यक्त्वं, तदाचारो निःशङ्कितादिरष्टविध एव, आह च - " णिस्संकिय १ निक्कंखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६ वच्छल ७ पभावणे ८ अट्ठ ॥ २ ॥” त्ति, नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समिति गुप्तिरूपोऽष्टधा आह च"पैणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्वो ॥ ३ ॥” त्ति, नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं च - "बारसविहंमिवि तवे सन्भितरबाहिरे कुसलदिट्ठे । अगिलाइ अणाजीवी नायन्त्रो सो तवायारो ॥ ४ ॥” त्ति, वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उत्कं च - " अणिगूहिय बलविरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायच्वो वीरियायारो ॥ ५ ॥ त्ति ॥ अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह - 'दो पडिमें' त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः- प्रशस्तभावलक्षणः तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा - श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानं तपस्तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति । विवेचनं विवेकः- त्यागः, स चान्तराणां कषायादीनां बाह्यानां गणशरीरभक्तपानादीनामनुचितानां तत्प्रतिपत्तिर्विवेकप्र२ निदशङ्कितो निष्काङ्क्षितो निर्विचिकित्सोऽमूढदृष्टिश्च । उपबृंहा स्थिरीकरणं वात्सल्यं प्रभावना अष्टौ ॥ २ ॥ ३ प्रणिधान योगयुक्तः एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः ॥ १ ॥ ४ द्वादशविधेऽपि तपसि साभ्यन्तरवाद्ये कुशलदृष्टे । अग्लान्याऽनाजीवी शा ५ अनिगूहितबलवीर्थः पराक्रमते यो यथोक्तमायुक्तः । युनक्ति च यथास्थाम ज्ञातव्यो वीर्याचारः ॥ १ ॥ १ ज्ञानाचारः ॥ १॥ पचसु समितिषु तिसृषु गुप्तिषु। तव्यः स तपआचारः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy