________________
श्रीस्थानागसूत्रवृत्तिः ॥६४॥
२ स्थानकाध्ययने उद्देशः ३ ज्ञानाद्याचाराःप्र. तिमा सामायिकं च
इष्टाः-वल्लभाः सदैव जीवानां सामान्येन, कान्ताः-कमनीयाः सदैव तद्भावेन, प्रियाः-अद्वेष्याः सर्वेषामेव, मनोज्ञाःमनोरमाः कथयाऽपि, मनआमा-मनःप्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः सर्वत्रेति ॥ पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषटुविशिष्टान् 'दुविहा सद्दे'त्यादिसूत्रत्रिंशताऽऽह-'दुविहे त्यादि, कण्ठ्या चेयमिति । उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराजीवधर्मानाह
दुविहे आयारे पं० त०–णाणायारे चेव नोनाणायारे चेव १, णोनाणायारे दुविहे पं० सं०-दसणायारे चेव नोदंसणायारे चेव २, नोदंसणायारे दुविहे पंतं०-चरित्तायारे चेव नोचरित्तायारे चेव ३, णोचरित्तायारे दुविहे पं० तं०–तवायारे चेव वीरियायारे चेव ४। दो पडिमाओ पं० २०-समाहिपडिमा चेव उवहाणपडिमा चेव १, दो पडिमाओ पं० २०-विवेगपडिमा चेव विउसग्गपडिमा चेव २, दो पडिमाओ पं० तंजहा-भद्दा चेव सुभदा चेव ३, दो पडिमाओ पं० तं-महाभद्दा चेव सब्बतोभद्दा चेव ४, दो पडिमाओ पं० तं०-खुड्डिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा ५, दो प-. । डिमाओ पं० तं०-जवमज्झे चेव चंदपडिमा वइरमज्झे चेव चंदपडिमा ६, दुविहे सामाइए पं० २०–अगारसामाइए
चेव अणगारसामाइए चेव (सू० ८४)। 'दुविहे आयारे'इत्यादि सूत्रचतुष्टयं कण्ठ्यं, नवरं आचरणमाचारो-व्यवहारो ज्ञानं-श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आह च-"काले विणए बहुमाणे उवहाणे चेव तहय निण्हवणे । वंजणमत्थ तदुभए अहविहो
१ कालो बिनयो बहुमान उपधानं चैव तथैवानिहवनम् । व्यञ्जनं अर्थस्तदुभयमष्टविधो
॥६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org