________________
१ स्थाना
श्रीस्थानागसूत्रवृत्तिः
॥२८॥
-SSADORABSOLOCACCOCCAS
जस्स जति लेसाओ एए अट्ठ चवीसदंडया ॥ एगा तित्थसिद्धाणं वग्गणा, एवं जाव एगा एकसिद्धाणं वग्गणा एगा अणिकसिद्धाणं वग्गणा एगा पढमसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा ।। एगा परमाणुपोग्गलाणं
ध्ययने वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा । एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असं
भव्यदृष्टिखेजपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयठितियाणं पोग्ग
पक्षलेश्या लाणं वग्गणा । एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज एगा अणंतगुणकालगाणं पोग्गलाणं व
| सिद्धपरग्गणा । एवं वण्णा गंधा रसा फासा भाणियब्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा । एगा जहन्नपएसि
माणवः याणं खंधाणं वग्गणा एंगा उक्कस्सपएसियाणं खंधाणं वग्गणा 'एगा अजहन्नुक्कस्सपएसियाणं खंधाणं वग्गणा एवं जहन्नोगाहणयाणं उकोसोगाणगाणं अजहन्नुकोसोगाहणगाणं जहन्नठितियाणं उक्कस्सठितीयाणं अजहन्नुकोसठितियाणं जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं अजहन्नुकस्सगुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा
अजहन्नुकस्सगुणलुक्खाणं पोग्गलाणं वग्गणा ।। (सू० ५१) तत्र 'नेरइयाणं ति निर्गतम्-अविद्यमानमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्वविशेषाः, ते च पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं । सर्वत्र नारकत्वादिपर्यायसाम्यादिति । तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका व-1 ॥२८॥ गणेति, 'चउवीसदंड'त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स |
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org