SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ॥१६९॥ नेरइयाणं ततो सरीरगा पं० २०-वेउव्विते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं० तं०-एवं चेव, एवं ३ स्थानसव्वेसिं देवाणं, पुढविकाइयाणं ततो सरीरगा पं० तं०-ओरालिते तेयए कम्मते, एवं वाउकाइयवज्जाणं जाव चउरिं काध्ययने दियाणं (सू० २०७) गुरुं पडुच्च ततो पडिणीता पं० २०-आयरियपडिणीते उवज्झायपडिणीते थेरपडिणीते १, गतिं | उद्देशः४ पडुच्च ततो पडिणीया पं० तं०-इहलोगपडिणीए परलोगपडिणीए दुहओ लोगपडिणीए २, समूहं पडुच्च ततो पडि प्रत्यनीका णीता पं० २०-कुलपडिणीए गणपडिणीए संघपडिणीते ३, अणुकंपं पडुच्च ततो पडिणीया पं० २०-तवस्सिपडि |सू०२०७णीए गिलाणपडिणीए सेहपडिणीए ४, भावं पडुच्च ततो पडिणीता पं० २०-णाणपडिणीए दंसणपडिणीए चरित्तप २०८ डिणीए ५, सुयं पडुच्च ततो पडिणीता पं० २०-सुत्तपडिणीते अत्थपडिणीते तदुभयपडिणीए ६ (सू० २०८) . 'नेरइयाण'मित्यादि, दण्डकः कण्ठ्यः, किन्तु एवं सव्वदेवाणं'ति यथा असुराणां त्रीणि शरीराणि एवं नाग-18 कुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम्, एवं 'वाउकाइयवजाणं'ति, वायूनां हि आहारकवर्जानि चत्वारि शरीराणीति तर्जनमेवं पश्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीति तानाह–'गुरु'मित्यादि सूत्राणि षड् व्यक्तानि, किन्तु गृणाति-अभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्य-आश्रित्य प्रत्यनीका:-प्रतिकूलाः, स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवम्-“जच्चाईहि अवन्नं विभासइ वट्टइ नयावि उववाए । अहिओ छिद्दप्पेही पगासवादी अणणुलोमो ॥१॥" अहवावि वए एवं || ॥१६९॥ १ जाल्यादिभिरवण विभाषते नोपपातेऽपि वर्तते अहितः छिद्रप्रेक्षी प्रकटवादी अननुलोमः ॥१॥ २ अथवाऽपि वदेदेवं dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy