SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- ङ्गसूत्रवृत्तिः ति ऋजमजावीदपूर्वादीनि चवदासच ६ आयपाइसमें स्थाना० उद्देशः१ दृष्टिवादः सू० २६२ प्रायश्चित्तं सू०२६३ ॥१९९॥ SSSSSSS नसौ दृष्टिवादो दृष्टिपातो वा-द्वादशमङ्गम् , तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थ परिकर्म गणितपरिकर्मवत्, तच्च सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणीति, समस्तश्रु तात्पूर्व करणात् पूर्वाणि, तानि चोसादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नामप्रमाणानि, तद्यथा-"उप्पाय १ अग्गेणीयं २ वीरियं ३ अत्थिनत्थि उ पवायं ४ । णाणपवायं ५ सच्चं ६ आयपवायं च ७ कम्मं च ८॥१॥ पुव्वं पच्चक्खाणं ९ विजणुवायं १० अवंझ ११ पाणार्ड १२ । किरियाविसालपुव्वं १३ चोद्दसमं बिंदुसारं तु १४ ॥२॥ उप्पाये पयकोडी १ अग्गेणीयंमि छन्नउइलक्खा २ । विरियम्मि सयरिलक्खा ३ सहिलक्खा उ अस्थिणथिम्मि ४॥ ३ ॥ एगा पउणा कोडी णाणपवायंमि होइ पुव्वंमि ५। एगा पयाण कोडी छच्च पया सच्चवायंमि ॥४॥छव्वीसं कोडीओ आयपवायंमि होइ पयसंखा ७ । कम्मपवाए कोडी असीती लक्खेहिं अब्भहिआ८ ॥ ५ ॥ चुलसीइ सयसहस्सा पच्चक्खाणंमि वन्निया पुग्वे । एक्का पयाण कोडी दससहसहिया य अणुवाए १०॥६॥ छव्वीसं कोडीओ पयाण पुब्वे अवंझणामंमि ११ । पाणाउम्मि य कोडी छप्पणलक्खेहि अब्भहिया १२ ॥७॥ नवकोडीओ संखा किरियविसालंमि १ उत्पादं अग्रायणीयं वीर्यै अस्तिनास्तिप्रवाद ज्ञानप्रवादं सत्यप्रवादमात्मप्रबादं च कर्मप्रवादं च ॥१॥ प्रत्याख्यानं पूर्व विद्यानुवादं अवन्ध्यं प्राणायुः कियाविशालं पूर्व चतुर्दशं बिन्दुसारं तु ॥२॥ उत्पादे पदकोटी अप्रायणीये षण्णवतिलक्षाः वीर्ये सप्ततिलक्षाः अस्तिनास्तिपूर्वे षष्टिलक्षाः ॥ ३ ॥ पादोनैका कोटी ज्ञानप्रवादे भवति पूर्वे सत्यवादे षडधिकैका पदकोटी ॥ ४ ॥ आत्मप्रवादे षड्विंशतिः कोव्यः पदसत्यया भवंति अशीया लक्षैरधिका पदकोटी कर्मप्रवादे ॥५॥ प्रत्याख्यानपूर्वे चतुरशीतिसहस्राणि वर्णितानि विद्यानुवादे दशसहस्राधिकैका कोटी पदानां ॥६॥ अवन्ध्यनाम्नि पूर्वे पइिंशतिः कोव्यः पदानां प्राणायुषि च षट्जापंचाशलक्षाधिका कोटी॥७॥ गुरुणा क्रियाविशाले नव कोव्यो ॥१९९॥ dain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy