________________
श्रीस्थानानसूत्रवृत्तिः
गाउयस वसत्तिविधिमभिधा प्रसानां हि बसतो द्वितीयेन
॥१७७॥
महेण-वशी तदुत्पत्तिविधिव पक्खेवो अहो माहासंखेण निहिता
जोयण सद्धं च ३ होइ रयणाए । उदही १ घण २ तणुवाया ३ जाहासंखेण निद्दिष्टा ॥२॥ तिभागो १ (योजनस्य | ३ स्थानगाउयं चेव २ तिभागो गाउयस्स य३ । आइधुवे पक्खेवो अहो अहो जाव सत्तमिअं॥३॥” इति, एतासु च पृथि- काध्ययने वीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह-'नेरइया ण'मित्यादि, त्रयः समयास्त्रिसमयं तद्यत्रास्ति स उद्देशः४ त्रिसमयिकस्तेन विग्रहेण-वक्रगमनेन, 'उक्कोसेणं ति सानां हि त्रसनाड्यन्तरुत्पादात् वक्रद्वयं भवति, तत्र च त्रय घनोदध्याएव समयाः, तथाहि-आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्य दिवलयादिशि समश्रेण्यैवेति, सानामेव त्रसोत्पत्तावेवंविध उत्कर्षेण विग्रह इत्याह-'एगेंदिये'त्यादि, एकेन्द्रियास्त्वेकेन्द्रियेषु पञ्च- नि विग्रसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि-"विदिसाउ दिसं पढमे बीए पइसरह होत्पादः लोयनाडीए । तइए उप्पिं धावइ चउत्थए नीइ बाहिं तु ॥ १॥ पंचमए विदिसीए गंतुं उप्पज्जए उ एगिदि"त्ति स- सू०२२४म्भव एवायं, भवति तु चतुःसामयिक एव, भगवत्यां तथोक्तत्वादिति, तथाहि-"अपज्जत्तगसुहुमपुढविकाइए णं २२५ भंते ! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड्डलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा, गो०! तिसमइएण वा चउसम
१ योजनं सार्द्धं च भवति रत्नायां उदधिधनतनुवाता यथासबेन निर्दिष्टाः ॥ २॥ योजनविभागः गव्यूतं गव्यूतत्रिभागश्च आदिध्रुवे प्रक्षेपः अधः अधः यावत्सप्तम्याम् ॥ ३ ॥२ विदिशो दिशि प्रथमे द्वितीये प्रविशति लोकनाड्यां तृतीये उपरि धावति चतुर्थे नाड्या बहिर्निर्गच्छति ॥१॥ विदिशि पंचमे गत्वा उत्पद्यते एकेन्द्रियत्वेन । ३ अपर्याप्तसूक्ष्मपृथ्वीकायिको भदन्ताधोलोकक्षेत्रनाज्या बाह्ये क्षेत्रे समवद्दतः समवहत्य यो भव्य ऊर्ध्वलोकक्षेत्रनाज्या बाह्ये क्षेत्रे-सा॥१७७॥ | पर्याप्तसूक्ष्मपृथ्वीकायतया उत्पत्तुं स भदन्त ! कतिसामयिकेन विग्रहेण उत्पद्येत?, गौतम ! त्रिसामयिकेन वा चतुःसाम.
dan Education International
For Personal & Private Use Only
www.jainelibrary.org