SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ इएण वा विग्गहेण उववजेजा” इत्यादि, विशेषणवत्यामप्युक्तम्-"सुत्ते चउसमयाओ नत्थि गई उ परा विणिहिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई लोए ॥१॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए । उववजई गईए सो नियमा पंचसमयाए ॥२॥ उववायाभावाओ न पंचसमयाहवा न संतावि । भणिया जह चउसमया महलबंधे न सन्तावि ॥ ३ ॥” इति, अत उक्तम्-'एगिदियवजंति, यावद्वैमानिकानामिति-वैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः । मोहवतां त्रिस्थानकमभिधायाधुना क्षीणमोहस्य तदाह खीणमोहस्स णं अरहओ ततो कम्मंसा जुगवं खिजंति, तं०-नाणावरणिजं दसणावरणिजं अंतरातियं (सू० २२६) अमितीणक्खत्ते तितारे पं०१ एवं सवणो २ अस्सिणी ३ भरणी ४ मगसिरे ५ पूसे ६ जेट्ठा ७ (सू० २२७) धम्मातो णं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिकंतेहिं समुप्पन्ने (सू० २२८) समणस्स णं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी, मल्ली णं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, एवं पासेवि (सू० २२९) समणस्स णं भगवतो महावीरस्स तिनि सया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया हुत्था (सू० २३०) तओ तित्थयरा चकवट्टी होत्था तं०-संती कुंथू अरो ३ (सू० २३१) १ विकेन वापि विग्रहेणोत्पद्यते॥२ सूत्रे चतुःसमयाया गयाः परा गतिर्न निर्दिष्टा युज्यते च पंचसमया जीवस्यैषा गतिलोंके ॥१॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिशि उत्पयते स नियमात् पंचसमयया गया ॥२॥ उत्पादाभावान्न पंचसमया अथवा सत्यपि न भणिता यथा चतुःसमया महत्प्रबन्धे सत्यपि ॥३॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy