SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ३ स्थानकाध्ययने उद्देशः ३ सू. १८१ ॥१४६॥ यतोऽभिहितं भगवत्यां-"जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाई भोगभोगाई भुंजिउकामे भवइ से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया एग महं नेमिपडिरूवर्ग विउव्वइ [नेमिरिति चक्रधारा तद्वद्वत्तविमानमित्यर्थः> एग जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि यावत् “पासायवडिंसए सयणिज्जे, तत्थ णं से सक्के देविंदे देवराया अहहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं णट्टाणीएण य गंधव्वाणीएण य सद्धिं महया नट्ट जाव दिव्बाई भोगभोगाई भुंजमाणे विहरई"त्ति, परियानं-तिर्यग्लोकावतरणादि तत्प्रयोजनं येषां तानि पारियानिकानि-पालकपुष्पकादीनि वक्ष्यमाणानीति ॥ पूर्वतरसूत्रेषु देवा उक्ताः, अधुना वैक्रियादिसाधान्नार-18 कान्निरूपयन्नाह तिविधा नेरइया पं० त०–सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवजं जाव वेमाणियाणं २७ । ततो दुग्गतीतो पं० २०–णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती १, ततो सुगतीतो पं० तं०-सिद्धिसोगती देवसोगती मणुस्ससोगती २ । ततो दुग्गता पं० २०–णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो सुगता पं० तं०-सिद्धसोगता देवसोग्गता मणुस्ससुग्गता ४ (सू० १८१) १यदा भदन्त! शको देवेन्द्रो देवराजो दिव्यान् भोगभोगान् भोक्तकामो भवति स कथमिदानी प्रकरोति! गौतम | तदैव च शको देवेन्द्रो देवराज एकमहन्नेमिप्रतिरूपकं विकुर्वति, एक योजनशतसहस्रं आयामविष्कभाभ्यां. २ प्रासादावतंसकः शयनीयं, तत्र स शक्रो देवेन्द्रो देवराजः अष्टाभिरप्रमहीषिभिः सपरि-IG वाराभिभ्यिामनीकाभ्यां नृपानीकेन च सार्द्ध महता नृत्यं यावदिव्यान् भोगभोगान् भुंजन विहरति । ॥१४॥ Jan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy