________________
'तिविधे' त्यादि स्पष्टं, नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशतः शेषानाह-'एव'मित्यादि गतार्थे, नवरं 'विगलेंदियवज्जं' ति नारकवत् दण्डकस्त्रिधा वाच्यः एकेन्द्रियविकलेन्द्रियान् विना, यतः पृथिव्यादीनां मिथ्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति । त्रिविधदर्शनाश्च दुर्गतिसुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह - 'तओ' इत्यादि, व्यक्तं, परं दुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गताः - दुःस्थाः सुगताः - सुस्थाः । सिद्धादिसु गतास्तु [श्च] तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्य परिहर्त्तव्यविशेषमाह -
Jain Education International
भत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं० – उस्सेतिमे संसेतिमे चाउलधोवणे १, छट्टभतितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं० - तिलोदए तुसोदए जवोदए २, अट्टमभत्तियस्स भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहित्तए, तं० – आयामते सोवीरते सुद्धवियडे ३, तिविहे उवहडे पं० तं०फलिओवहडे सुद्धोवहडे संसट्ठोवहडे ४, तिविहे उग्गहिते पं० तं० – जं च ओगिण्हति जं च साहरति जं च आसगंसि पक्खिवति ५, तिविधा ओमोयरिया पं० तं० – उवगरणोमोयरिया भत्तपाणोमोदरिता भावोमोदरिता ६, उबगरणोमोदरिता तिविद्दा पं० तंएगे वत्थे एगे पाते चियत्तोवहिसा तिजणता ७, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियात असुभाते अक्खमाते अणिस्सेयसाए अणाणुगामियत्ताए भवंति, तं० — कूअणता ककरणता अवज्झाणता ८, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा हिताते सुहाते खमाते णिस्सेयसाते आणुगामिअत्ताते भवंति, तं० - अकूअणता
For Personal & Private Use Only
www.jainelibrary.org