SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ३ स्थान काध्ययने उद्देशः३ सू०१८२ ॥१४७॥ अककरणता अणवज्झाणया ९, ततो सल्ला पं० तं०-मायासल्ले णियाणसल्ले मिच्छादसणसल्ले १०, तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तं०-आयावणताते १ खंतिखमाते २ अपाणगेणं तवो कम्मेणं ३, ११ । तिमासितं णं भिक्खूपडिमं पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स १२, एगरातियं भिक्खुपडिमं सम्म अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेयसाते अणाणुगामित्ताते भवंति, तं०-उम्मायं वा लभिजा १ दीकालियं वा रोगायकं पाउणेज्जा २ केवलिपन्नत्तातो वा धम्मातो भंसेजा ३, १३, एगरातियं भिक्खुपडिमं सम्म अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवंति, तं०-ओहिणाणे वा से समुप्पजेजा १ मणपजवनाणे वा से समुप्पज्जेज्जा २ केवलणाणे वा से समुप्पजेजा ३, १४ । (सू० १८२) 'चउत्थे'त्यादि सूत्राणि चतुर्दश व्यक्तानि, केवलं एक पूर्वदिने द्वे उपवासदिने चतुर्थ पारणकदिने भक्तं-भोजनं |परिहरति यत्र तपसि तत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्मः तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानि-पानाहाराः, उत्स्वेदेन निवृत्तमुत्स्वेदिम-येन ब्रीह्यादिपिष्टं सुराद्यर्थं उत्स्वेद्यते, तथा संसेकेन निवृत्तमिति संसेकिम-अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव, तिलोदकादि तत्तत्प्रक्षालनजलं, नवरं तुषोदक-त्रीादकम् २, आयामकम्-अवश्रावणं सौवीरकं ॥१४७॥ Join Education Interational For Personal & Private Use Only wwwbaryo
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy