________________
प्रतीत एव, वेदिका - मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽ-पीति, भवन्ति चात्र गाथा: - " सव्वेसु पत्थडेसुं मज्झे व अणंतरे तंसं । एयंतरचतुरंसं पुणोवि व पुणो तंसं ॥ १ ॥ व वट्टस्सुवरिं तंसं तंसस्स उप्परिं होइ । चउरंसे चउरंसं उङ्कं तु विमाणसेढीओ ॥ २ ॥ वट्टं व वलयगंपि व तंसं सिंघाडगंपिव विमाणं । चउरंसविमाणंपि य अक्खाडगसंठियं भणियं ॥ ३ ॥ सब्वे वट्टविमाणा एगदुवारा हवंति विन्नेया । तिन्नि य तंसविमाणे चत्तारि य होंति चउरंसे ॥ ४ ॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वेवि । चउरंसविमाणाणं चउद्दिसिं वेइया होई ॥ ५ ॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ। पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं ॥ ६ ॥ आवलियासु विमाणा वट्टा तंसा तहेव चउरंसा । पुप्फावगिन्नया पुण अणेगविहरूवसंठाणा ॥ ७ ॥” इति । प्रतिष्ठानसूत्र| स्येयं विभजना - " घेणउदहिपइडाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपइडाणा तदुभयसुपइडिया तीसु ॥ १ ॥ तेण परं उवरिमगा आगासंतरपइडिया सव्वे"त्ति । अवस्थितानि - शाश्वतानि वैक्रियाणि - भोगाद्यर्थं निष्पादितानि,
१ सर्वेषु प्रस्तटेषु मध्ये वृत्तं अनन्तरं त्र्यनं । एतदनन्तरं चतुरस्रं पुनरपि वृत्तं पुनयत्रं ॥ १ ॥ वृत्तं वृत्तस्योपरि त्र्यस्त्रं व्यस्त्रस्योपरि भवति । चतुरस्रस्य चतुरस्रं ऊर्द्धन्तु विमानश्रेणयः ॥ २ ॥ वृतं च वलयमिव त्र्यसं शृंगाटकमिव विमानं । चतुरस्रविमानमपि चाक्षाटकसंस्थितं भणितं ॥ ३ ॥ सर्वाणि वृत्तविमानान्येकद्वाराणि भवन्ति विज्ञेयानि । त्रीणि च त्र्यखविमाने चत्वारि च भवन्ति चतुर ॥ ४ ॥ प्राकारपरिक्षिप्तानि वृत्तविमानानि भवंति सर्वाण्यपि । चतुरस्रविमानानां चतसृषु दिक्षु वेदिका भवति ॥ ५ ॥ यतो वृत्तविमानं ततख्यत्रस्य वेदिका भवति । प्राकारो बोद्धव्योऽवशेषेषु तु पार्श्वेषु ॥ ६ ॥ आवलिकासु विमानानि वृत्तानि त्र्यस्राणि तथैव चतुरस्राणि । पुष्पावकीर्णकानि पुनरनेकविधरूपसंस्थानानि ॥ ७ ॥ २ घनोदधिप्रतिष्ठानानि सुरभवनानि भवति द्वयोः कल्पयोः । त्रिषु वायुप्रतिष्ठाना तदुभयसुप्रतिष्ठितानि त्रिषु ॥ १ ॥ ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org