________________
चेव रुप्पकूलप्पवायदहे चेव, जंबूमंदरउत्तरेणं एरवए वासे दो पवायदहा पं० बहु० जाव रत्तप्पवायदहे चेव रत्तावइप्पवायदहे चेव, जंबूमंदरदाहिणेणं भरहे वासे दो महानईओ पं० बहु० जाव गंगा चेव सिंधू चेव, एवं जधा पवातद्दहा
एवं णईओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पं०-बहुसमतुल्लाओ जाव रत्ता चेव रत्तवती चेव॥(सू०८८) 'जंबू'इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः पडेव ह्रदाः, तद्यथा-"पउमे य १ महापउमे २ |तिगिंछी ३ केसरी ४ दहे चेव । हरए महपुंडरिए ५ पुंडरीए चेव य ६ दहाओ ॥१॥" हिमवत उपरि बहुमध्यभागे
पद्मद इति पद्महूदनामा ह्रदः, एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायतौ सहस्रं पञ्चशतविस्तृतौ चतुष्कोमो दशयोजनावगाढौ रजतकूलौ वज्रमयपाषाणौ तपनीयतलौ सुवर्णमध्यरजतमणिवालुकौ चतुर्दशमणिसोपानौ शुभावतारौ तोरणध्वजच्छत्रादिविभूषितौ नीलोत्पलपुण्डरीकादिचितौ विचित्रशकुनिमत्स्यविचरितौ षट्पदपटलोपभोग्याविति। 'तत्थ णं ति, तयोः-महाह्रदयो· देवते परिवसतः, पद्महदे श्रीः पौण्डरीके लक्ष्मीः , ते च भवनपतिनिका. याभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतोऽपि भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपश्चमपल्योपमान्यायुर्भवतीति, आह च-"अछुड अद्धपंचम पलिओवम असुरजुयलदेवीणं । सेस
१ पद्मो महापद्मश्च तिगिच्छी केशरी हदश्चैव । हदो महापुण्डरीकः पुण्डरीकश्चैव च हृदाः ॥१॥ शिखरिपर्वतस्योपरि बहुमध्यभागे हृदः प्र. अधिकम् । * निर्मलकेवलालोकालोकितत्रिभुवनश्रीजिनराजपरिभाषितानि आ. प्र. अधिकम्. २ सार्धत्रयापंचमपल्योपमानि असुरयुगलदेवीनां शेषाणां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org