________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥७३॥
ॐावणदेवयाणं देसूर्ण अद्धपलियमुक्कोसं ॥१॥" ति, तयोश्च महादयोर्मध्ये योजनमाने पद्मे अर्द्धयोजनबाहल्ये दशा-II २ स्थान.
वगाहे जलान्ताद् द्विकोशोच्छ्रये वज्र १ रिष्ठ २ वैडूर्य ३ मूल १ कन्द २ नाले वैडूर्य १ जाम्बूनद २मयबाह्यार- काध्ययने भ्यन्तररपत्रे कनककर्णिके तपनीयकेसरे, तयोः कर्णिके अर्द्धयोजनमाने तदर्द्धवाहल्ये तदुपरि देव्योर्भवने इति । एवं'- उद्देशः३ मित्यादि, महाहिमवति महापद्मो रुक्मिणि तु महापौण्डरीकः, तौ च द्विसहस्रायामौ तदर्द्धविष्कम्भौ द्वियोजनमा- हृदनद्यानपद्मव्यासवन्तौ, तयोर्दैवते परिवसतो महापझे हीमहापुण्डरीके बुद्धिरिति । 'एव'मित्यादि, निषधे तिगिंछहदे धृति- दिस्वरूपं देवता नीलवति केसरिहदे कीर्तिर्देवता, तौ च हूदी चतुर्द्विसहस्रायामविष्कम्भाविति, भवति चात्र गाथा-"एएस सरवहओ वसंति पलिओवमद्वितीयाओ। सिरिहिरिधितिकित्तीओ बुद्धीलच्छीसनामाओ॥१॥" त्ति । 'जंब' इत्यादि. तत्र रोहिनदी महापद्महदाइक्षिणतोरणेन निगेत्य पोडश पश्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गया हाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेन क्रोशं बाहल्येन, रोहित्प्रपातकुण्डाच्च दक्षिणतोरणेन निर्गत्य हैमवतवर्षमध्यभागवतिनं शब्दापातिवृत्तवैताध्यमर्द्धयोजनेनाप्राप्याष्टाविंशत्या नदीसहस्रैः संयुज्याधो जगतीं विदार्य पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिनदी हि प्रवाहेऽर्द्धत्रयोदशयोजनविष्कम्भा कोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एवं
॥७३॥ १ वनदेवतानां देशोनमर्धपल्यमुत्कृष्टं ॥ १॥ २ एतेषु (हृदेषु) सुरवध्वो वसन्ति पल्योपमस्थितिकाः । श्रीहीधृतिकीर्तिबुद्धिलक्ष्मीसनान्यः ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org