________________
श्रीस्थानानसूत्रवृत्तिः
॥१२८॥
| 'तओ जामे'त्यादि स्पष्टं, केवलं यामो-रात्रेर्दिनस्य च चतुर्थभागो यद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः८३ स्थान
पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्थभाग एव सः, किन्त्विहकाध्ययने |चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, एवं 'जाव'त्तिकरणादिदं दृश्यं—'केवलं'|| उद्देशः३ बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासमावसेजा, एवं संजमेणं संजमेजा, संवरेणं | | सू० १५७ संवरेजा, आभिणिबोहियनाणं उप्पाडेजे'त्यादि । यथा कालविशेषे धर्मप्रतिपत्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह-'तओ वयेत्यादि स्फुटं, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा-बालमध्यमवृद्धत्वभेदादिति, वयोलक्षणं चेदम्-"आषोडशाद्भवेद्बालो, यावत्क्षीरान्नवर्तकः । मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते ॥ १ ॥" शेष प्राग्वत् ॥ उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह
तिविधा बोधी पं० ०–णाणबोधी दंसणबोधी चरित्तबोधी १ तिविहा बुद्धा पं० तं०-णाणबुद्धा दंसणबुद्धा चरित्तबुद्धा २ एवं मोहे ३ मूढा ४ (सू० १५६) तिविहा पव्वज्जा, पं० तं०-इहलोगपडिबद्धा परलोगपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वज्जा, पं० तं०-पुरतो पडिबद्धा मग्गतो पडिबद्धा दुहओ पडिबद्धा, तिविहा पव्वज्जा, पं० सं०-तुयाव
॥१२८॥ इत्ता पुयावइत्ता बुआवइत्ता, तिविहा पव्वजा पं० सं०-उवातपव्वजा अक्खातपव्वज्जा संगारपव्वज्जा (सू० १५७)
Bain Education International
For Personal & Private Use Only
www.jainelibrary.org