SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ KARACCOR RESCRECORRECEN -दिव्वे माणुस्सते तिरिक्खजोणीते, तओ मेहुणं गच्छंति २०-देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति ___ तं०-इत्थी पुरिसा णपुंसगा (सू० १२३) । 'तिविहा परी'त्यादि, कण्ठ्यम् , नवरं परिचारणा-देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, किम् ?|'अण्णे देवे'त्ति अन्यान् देवान्-अल्पर्धिकान् तथाऽन्येषां देवीनां सत्का देवीश्चाभियुज्याभियुज्य-आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति-परिभुङ्क्ते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेने त्याशङ्कनीयम् , मनुष्येष्वपि तथा श्रवणात् , न चात्रार्थे नरामरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं ?-आत्मना विकृत्य विकृत्य परिचारणायोग्य विधायेति तृतीयं, एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहारेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्धिकदेवविशेषस्वामिकत्वादिति ॥ परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाह-'तिविहे मेहुणे' इत्यादि कण्ठ्यं, मवरं मिथुनं-स्त्रीपुंसयुग्मं तत्कर्म मैथुनं, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थ नास्त्येवेति नोक्तम् ॥ मिथुनकर्मण एव कारकानाह-तओं' इत्यादि कण्ठ्यं, तेषामेव भेदानाह'तओ मेहुण'मित्यादि, कण्ठ्यं, नवरं ख्यादिलक्षणमिदमाचक्षते विचक्षणा:-"योनि १ म॒दुत्व २ मस्थैर्य ३, मुग्धत्वं ४ Jain Education Intematonal For Personal & Private Use Only www.nelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy