________________
सैवोपधिरिति, ततो बाह्यशब्दस्य कर्म्मधारय इति, चतुर्विंशतिदण्डक चिन्तायामसुरादीनां त्रयोऽपि वाच्याः, नारकैकेन्द्रियवर्जा:, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह - 'एव 'मित्यादि, 'अहवे त्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो - वस्त्रादिः, मिश्रः - परिणतप्रायं शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरं सचित्तोपधिर्नारकाणां शरीरं अचेतनः - उत्पत्तिस्थानं मिश्रः - शरीरमेवोच्छ्वासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति । 'तिविहे परिग्गहे' इत्यादि सूत्राणि उपधिवन्नेयानि, नवरं परिगृह्यते - स्वीक्रियते इति परिग्रहो - मूर्च्छाविषय इति इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकै केन्द्रियाणां कर्मादिरेव सम्भवति, न भाण्डादिरिति ॥ पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां 'तिविहे' इत्यादिभिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह
Jain Education International
तिविहे पणिहाणे पं० तं० —मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० तं० - मणसुप्पणिहाणे वयसुप्पणिहाणे काय सुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पन्नत्ते तं०मणसुप्पणिद्दाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे पं० तं० – मणदुप्पणिहाणे वइदुप्पणिहाणे काय - दुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं ( सू० १३९ ) तिविहा जोणी पं० तं० – सीता उसिणा सीओसिणा, एवं एगिंदियाणं विगलिंदियाणं तेडकाइयवज्जाणं संमुच्छिम पंचिदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य | तिविहा जोणी पं० नं० - सचिता अचित्ता मीसिया, एवं एगिंदियाणं विगलिंदियाणं संमुच्छिमपंचिंद्रियतिरिक्खजोणियाणं सं
For Personal & Private Use Only
www.jainelibrary.org