SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ तित्ता अजयित्ता य १५ पराजिणित्ता य [चेव नो चेव १६॥४॥ सद्दा १७ रूवा १८ गंधा १९ रसा य २० फासा २१ (२१४६=१२६-१-१२७) तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥ ५॥ एवमिकेके तिन्नि उ तिन्नि उ आलावगा भाणियव्वा, सई सुणेत्ता णामेगे सुमणे भवति ३ एवं सुणेमीति ३ सुणिस्सामीति ३, एवं असुणेत्ता णामेगे सुमणे भवति ३ न सुणेमीति ३ ण सुणिस्सामीति ३, एवं रूवाई गंधाई रसाई फासाई, एकेके छ छ आलावगा भाणियव्वा १२७ आलावगा भवंति (सू० १६०) तओ ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पचक्खाणपोसहोववासस्स गरहिता भवंति तं०-अस्सि लोगे गरहिते भवइ उववाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुव्वयस्स सगुणस्स सुमेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्था भवति, तं०-अस्सि लोगे पसत्थे भवति उववाए पसत्थे भवति आजाती पसत्था भवति (सू० १६१) 'तओ पुरिसे'त्यादि, पुरुषजातानि-पुरुषप्रकाराः सुष्ठु मनो यस्यासौ सुमनाः-हर्षवान् रक्त इत्यर्थः, एवं दुर्मना-दै-1| न्यादिमान् द्विष्ट इत्यर्थः, नोसुमनानोदुर्मनाः-मध्यस्थः, सामायिकवानित्यर्थः । सामान्यतः पुरुषप्रकारा उक्काः, एतानेव विशेषतो गत्यादिक्रियापेक्षया तओ इत्यादिभिः सूत्रैराह-तत्र 'गत्वा' यात्वा क्वचिद्विहारक्षेत्रादौ नामेति स-1 म्भावनायामेकः कश्चित् सुमना भवति-दृष्यति, तथैवान्यो दुर्मनाः-शोचति, अन्यः सम एवेति, अतीतकालसूत्रमिव वर्तमानभविष्यत्कालसूत्रे, नवरं 'जामीतेगे इत्यादिषु इतिशब्दो हेत्वर्थः । 'एवमगंते'त्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, 'एवम्' एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राण्यपि वक्तव्यानि । अथोक्तान्यनुक्कानि च सूत्राणि *AISIANARIASISAK dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy