SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ S श्रीस्थाना सूत्रवृत्तिः ॥१५४॥ वहे धम्मे'इत्यादि श्रुतमेव धनमायदाह"दुविहो उ भावधम्मो काया राशिरस्तिकायः र थवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति । उक्तं मिथ्यात्वं, तश्चाधर्म इति ३ स्थान तद्विपर्ययमधुना धर्ममाह काध्ययने तिविहे धम्मे पं० २०-सुयधम्मे चरित्तधम्मे अस्थिकायधम्मे, तिविधे उवक्कमे पं० २०-धम्मिते उवकमे अधम्मिते उद्देशः३ उवक्कमे धम्मिताधम्मिते उवक्कमे १, अह्वा तिविधे उवक्रमे पं० २०-आओवक्कमे परोवक्कमे तदुभयोवक्कमे २, एवं सू०१८ वेयावच्चे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालंभं ६, एवमेक्केके तिन्नि २ आलावगा जहेव उवक्कमे (सू० १८८) 'तिविहे धम्म' इत्यादि श्रुतमेव धर्मः श्रुतधर्मः-स्वाध्यायः, एवं चरित्रधर्म:-क्षान्त्यादिश्रमणधर्मः, अयं च द्विविधोऽपि-द्रव्यभावभेदे धर्मे भावधर्म उक्तः,यदाह-“दुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मोय।सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो॥१॥"इति, अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया धर्मश्चे-18 त्यस्तिकायधर्मो, गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति । अनन्तरं श्रुतधर्माचारित्रधर्मावुक्तौ अधुना तद्विशेषानाह-'तिविहे उवक्कमे इत्यादि, सूत्राणि अष्टौ सुगमानि, परं उपक्रमणमुपक्रमः-उपायपूर्वक आरम्भः, धर्मे-श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिक अधार्मिकः-असंयमार्थः, तथा धार्मिकश्चासौ देशतः संयमरूपत्वात् अधार्मिकश्च तथैवासंयमरूपत्वात् धार्मिकाधामिका, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षडिध उपक्रमः, तत्र नामस्थापने सुज्ञाने, द्रव्यो १द्विविधस्तु भावधर्मः श्रुतधर्मः खलु चारित्रधर्मश्च । श्रुतधर्मः खाध्यायश्चारित्रधर्मः श्रमणधर्मः ॥१॥ AIRAALAGAASIGURAREA ॥१५४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy