SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ छगरस वन सुखेन 5554555575453 कैश्चिदाचायः तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थिति, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवं-सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयः, यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थ तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति, उक्तं च-“सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ । उभयमवलंबमाणं कामं तु तयंपि पूएमो ॥१॥"त्ति, प्रियो धर्मों यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधा न च दृढो धर्मो यस्य, आपद्यपि | तत्परिणामाविचलनात् , अक्षोभत्वादित्यर्थः स दृढधम्र्मेति, उक्तं च-"देसविहवेयावच्चे अन्नतरे खिप्पमुजम कुणति । | अच्चतमणेव्वाणिं धिइविरियकिसो पढमभंगो ॥१॥" अन्यस्तु दृढधर्मा अङ्गीकृतापरित्यागात् न तु प्रियधर्मा क|प्टेन धर्मप्रतिपत्तेः, इतरौ सुज्ञानौ, उक्तं च-“दुक्खेण उगाहिजइ बीओ गहियं तु नेइ जा तीरं। उभयं तो कल्लाणो तइओ चरिमो उ पडिकुट्ठो ॥१॥” इति, आचार्यसूत्रचतुर्थभने यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह -धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च-"धुम्मो जेणुवइट्ठो सो धम्मगुरू गिही व समणो वा । कोवि तिहिं १ खयमेव दिग्बंधं कृत्वा प्रतीच्छकाय यो ददाति (श्रुतं) तमप्युभयमवलंबयंतं प्रकामं पूजयामः ॥१॥ २ दशविधवैयावृत्त्येष्वन्यतरस्मिन् क्षिप्रमुद्यम करोति अत्यन्तमविश्रान्तं धृतिवीर्यक्रशः प्रथमभंगः ॥१॥ ३ दुःखेनोद्ग्राह्यते द्वितीयो गृहीतं तु नयति पार तृतीय उभयमतः कल्याणश्चरमस्तु प्रतिकुष्टः ॥१॥ ४ येन धर्म उपदिष्टः स धर्मगुरुः गृही श्रमणो वा कोऽपि त्रिभिः. आदित्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy