________________
श्रीस्थाना
जन्सूत्रवृत्तिः
॥२७४॥
संमोहे देवकिब्बिसे चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तं०-कोवसीलताते पाहुडसील याते संसत्ततबो- ४४ स्थाना० कम्मेणं निमित्ताजीवयाते, चउहिं ठाणेहिं जीवा आभिओगत्ताते कम्मं पगरेंति तं०-अत्तुक्कोसेणं परपरिवातेणं भूतिक
उद्देशः४ म्मेणं कोउयकरणेणं, चउहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तं०-उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओ
संवासः गेणं भिज्जानियाणकरणेणं, चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति तं०-अरहताणं अवन्नं वयमाणे अर
आसुराहंतपन्नत्तस्स धम्मस्स अवन्नं वयमाणे आयरियउवज्झायाणमवन्नं वदमाणे चाउवन्नस्स संघस्स अवन्नं वदमाणे( सू० ३५४)
भियोग्याकण्ठ्यं, नवरं स्त्रिया सह संवसनं-शयनं संवासः, द्यौः-स्वर्गः तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो ।
द्या वैमानिकसम्बन्धीत्यर्थः, असुरस्य-भवनपतिविशेषस्यायमासुर एवमितरौ, नवरं राक्षसो-व्यन्तरविशेषः, चतुर्भङ्गिका
सू०३५३-- | देव ३ असुर २ | राक्षस १ | मनुष्य | सूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति । पुरुषक्रियाधिकारादेवापध्वंससूत्रं | देवी । असुरी । राक्षसी | नारी । तत्रापध्वंसनमपध्वंसः-चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रा
सुरभावनाजनित आसुरः, येषु वाऽनुष्ठानेषु वर्त्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तर६ मपि, अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितः साम्मोहः, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति, इह च कन्दर्पभावनाजनितः कान्दोऽपध्वंसः पञ्चमोऽस्ति, स च सन्नपि नोक्तः, चतुःस्थानकानुरोधाद्, भावना हि
॥ २७४॥ पञ्चागमेऽभिहिताः, आह च-"कंदप्प १ देवकिब्बिस २ अभिओगा ३ आसुरा य ४ संमोहा ५। एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥१॥" [कंदी देवकिल्विषाऽभियोग्या आसुरी च संमोहा । एतास्तु संक्लिष्टाः पंचविधा
३५४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org