________________
H
श्रीस्थानासूत्र
॥२७९॥
ARSASAN
प्रायमपि साधयतीति चतुर्थः प्रतीतः १। समुद्रप्रायं कार्य तरीत्वा-निर्वाह्य समुद्रमाये प्रयोजनान्तरे विषीदति-न तन्नि-13 स्थाना० वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २। पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह- उद्देशः ४ सुगमश्चार्य, नवरं पूर्णः-सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतः द्वितीये भने तुच्छो-रिक्तः, तृतीये उदकोदतुच्छ:-अपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञानः, अथवा पूर्णो-भृतः पूर्व पश्चादपि पूर्ण इत्येवं चत्वारोऽपि १, पुरुषस्तु पूर्णोधिसमपुजात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्व पश्चादपि तैः पूर्ण एवेत्येवं शेषा अपि २, पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्ट्रणामिति पूर्णावभासीत्येकोऽन्यस्तु पूर्णोऽपि कुतश्चिद्धेतोर्विवक्षितप्रयो- तरककुजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३। पुरुषस्तु पूर्णो धनश्रुतादिभिस्तद्विनियोगाच्च पूर्ण एवावभासते, अ- म्भसमपुन्यस्तु तदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छो
रुषा: धनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४ । तथा पूर्णो नीरादिना पुनः पूर्ण पुण्यं वा-पवित्रं ४ासू०३६० रूपं यस्य स तथेति प्रथमो द्वितीये तुच्छं-हीनं रूपम्-आकारो यस्य स तुच्छरूपः, एवं शेषौ ५। पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् सुसाधुरिति द्वितीयभङ्गे तुच्छरूपः कारणात्त्यतलिङ्गः सुसाधुरेवेति तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिश्चतुर्थों ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति ६ । तथा
X पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थः एकः-कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इ
॥२७९॥ त्यर्थः, तथा अपदलम्-अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलति वा-दीर्यत इत्यवदलः आमप
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org