SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ २४८ ॥ मेगे आइने चउभंगो, चत्तारि कंथगा पं० तं ० - आतिन्ने नाममेगे आतिन्नताते विहरति आइने नाममेगे खलुंकत्ताए विहरति ४, एवमेव चत्तारि पुरिसजाता पं० तं० – आइने नाममेगे आइन्नताए विहरइ, चउभंगो चत्तारि पकंथगा पं० तं०—जातिसंपन्ने नाममेगे णो कुलसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं० तं० - जातिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगा पं० तं० - जातिसंपन्ने नाममेगे णो बलसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं० तं०-जातिसंपन्ने नाममेगे णो बलसंपण्णे ४, चत्तारि कंथगा पं० तं० - जातिसंपन्ने णाममेगे णो रूवसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं० तं० जातिसंपन्ने नाममेगे णो रुवसंपण्णे ४ चत्तारि कंथगा पं० तं० – जाइसंपन्ने नाममेगे णो जयसंपण्णे ४ एवामेव चत्तारि पुरिसजाया पं० तं० - जातिसंपन्ने ४, एवं कुलसंपत्रेण य बलसंपण्णेण त ४, कुलसंपण य रुवसंपणेण त ४ कुलसंपण्णेण त जयसंपन्त्रेण त ४ एवं बलसंपन्नेण त रूवसंपन्नेण त ४ बलसंपन्नेण त जयसंपत ४, सव्वत्थ पुरिसजाया पडिवक्खो, चत्तारि कंथगा पं० तं० - रुवसंपन्ने णाममेगे णो जयसंपन्ने ४ एवामेव चत्तारि पुरिसजाया पं० तं० - रुवसन्ने नाममेगे णो जयसंपन्ने ४ । चत्तारि पुरिसजाया पं० तंजहा—सीहत्ताते णाममेगे निक्खते सीहत्ताते विहरइ सीहत्ताते नाममेगे निक्खते सियालत्ताए विहरइ सीयालत्ताए नाममेगे निक्खते सीहत्ताए विहरइ सीयालत्ताए नाममेगे निक्खते सीयालत्ताए विहरइ ( सू० ३२७ ) ' चत्तारी' त्यादि, आत्मानं बिभर्त्ति - पुष्णातीत्यात्मम्भरिः प्राकृतत्वादायंभरे, तथा परं विभर्तीति परम्भरिः, प्राकृतत्वात्सरंभरे इति, तत्र प्रथमभंगे स्वार्थकारक एव, स च जिनकल्पिको, द्वितीयः परार्थकारक एव, स च भगवानर्हन्, Jain Education International For Personal & Private Use Only ४ स्थाना० उद्देशः ३ आत्मम्भ रित्यादि चतुर्भजयः सू० ३२७ ॥ २४८ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy