SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ शत, उच्चैर्गोत्रं पूज्यत्व निबन्धलाई कुणई पुजेयराई लोयससमत्यादि-151 न्तरायम्, इदं चैवं सोहणमसोहणाई इटाणिहाई लोयस्स ॥ ३ ॥ इति, शुभं-तीर्थकरादि अशुभम्-अनादेयत्वादीति, पूज्योऽयमित्यादिव्यपदेशरूपां गां-वाचं त्रायत इति गोत्रं, स्वरूपं चास्येदम्-"जह कुंभारो भंडाई कुणई पुजेयराइं लोयस्स । इय है गोयं कुणइ जियं लोए पुजेयरावत्थं ॥ १ ॥” इति, उच्चैर्गोत्रं पूज्यत्वनिबन्धनमितरत्तद्विपरीतं, जीवं चार्थसाधनं |चान्तरा एति-पततीत्यन्तरायम्, इदं चैवं-"जैह राया दाणाई ण कुणई भंडारिए विकूलंमि । एवं जेणं जीवो कम्म तं अंतरायंति ॥१॥" 'पडुपन्नविणासिए चेव'त्ति प्रत्युत्पन्नं-वर्तमानलब्धं वस्त्वित्यर्थो विनाशितम्-उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्येवंशीलं प्रत्युत्पन्नविनाशि, चैवः समुच्चये, इत्येकम् , अन्यच्च पिधत्ते च-निरुणद्धि |च आगामिनो-लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचिच्च आगमपहंति, तत्र च लाभमार्गमित्यर्थः । इदं चाष्टविधं कर्म मूर्छाजन्यमिति मूस्विरूपमाह दुविहा मुच्छा पं० २०–पेज्जवत्तिता चेव दोसवत्तिता चेव, पेजवत्तिया मुच्छा दुविहा पं० त०-माए चेव लोभे चेव, दोसवत्तिया मुच्छा दुविहा पं० तं०-कोहे चेव माणे चेव (सू० १०६) दुविहा आराहणा पं० २०-धम्मिताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० २०-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहा पं०, तं०-अंतकिरिया चेव कप्पविमाणोववत्तिआ चेव (सू० १०७) दो तित्थगरा नी १ शोभनान्यशोभनानीष्टान्यनिष्टानि लोके ॥१॥ २ यथा कुम्भकारो भांडानि करोति पूज्येतराणि लोकस्य । एवं गोत्रं करोति जीवं लोके पूज्येतरावस्थं ॥१॥ ३ यथा राजा दानादि न करोति भांडागारिके विकूले । एवं येन जीवः कर्म तदन्तरायमिति ॥१॥ Jain Educational-lana For Personal & Private Use Only Indainelibrary.org|
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy