________________
वारस अट्ठ य चउरो मूले मज्झुवरि रुंदा य ॥ १ ॥ इति, वेदिकासूत्रं जम्बूद्वीपवत्, धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह - 'कालोदे' त्यादि कण्ठ्यम्, कालोदानन्तरमनन्तरत्वादेव पुष्करवरद्वीपस्य पूवार्द्धपश्चार्द्धतदुभयप्रकरणान्याह - ' पुक्खरे' त्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्द्धापरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या भरतादीनां चायामादिसमतैवं भावनीया - " इगुयालीस सहस्सा पंचैव सया | हवंति उणसीया । तेवत्तरमंससयं मुहविक्खंभो भरहवासे ॥ १ ॥ ४१५७९१७३ पन्नट्ठि सहस्साई चत्तारि सया हवंति छा याला । तेरस चैव य अंसा बाहिरो भरहविक्खंभो ॥ २ ॥ ६५४४६३ । चउगुणिय भरहवासो [विस्तर इत्यर्थः] हेमवए तं चउग्गुणं तइयं [हरिवर्षमित्यर्थः ] । हरिवासं चउगुणियं महाविदेहस्स विक्खंभो ॥ ३ ॥ एवमैरवतादीनि मन्तव्यानि "सतत्तरिं सयाइं चोद्दस अहियाई सत्तरस लक्खा । होइ कुरूविक्खंभो अट्ठ य भागा अपरिसेसा ॥ ४ ॥ १७०७७१४१२ " चत्तारि लक्ख छत्तीस सहस्सा नव सया य सोलहिया । [ एषा कुरुजीवा ] । ४३६९१६ दोन्ह गिरीणायामो संखित्तो तं धणू कुरूणं ॥ ५ ॥ सोमणसमालवंता दीहा वीसं भवे सयसहस्सा । तेयालीस सहस्सा अउणावीसा य दोन्नि सया ॥ ६ ॥
१ द्वादशाष्ट चत्वारि मूले मध्य उपरि विस्तीर्णा ॥ १ ॥ २ एकचत्वारिंशत्सहस्राणि पंचैव शतानि भवन्त्येकोनाशीत्यधिकानि त्रिसप्तत्यधिकशतमंशानां मुख विष्कंभो भरतवर्षे ॥ १ ॥ पंचषष्टिसहस्राणि चत्वारि शतानि भवंति षत्वारिंशदधिकानि त्रयोदश एवांशा बाह्यो भरतविष्कम्भः ॥ २ ॥ चतुर्गुणितभरतव्यासो हैमवते तचतुर्गुणं तृतीयं हरिवर्ष चतुर्गुणितं महाविदेहस्य विष्कम्भः ॥ ३ ॥ सप्तसप्ततिः शतानि चतुर्दशाधिकानि सप्तदश लक्षा भवति कुरुविष्कम्भः अष्टौ च भागा अपरिशेषाः ॥ ४ ॥ चतुर्लक्षषट्त्रिंशत्सहस्रषोडशाधिकनवशतानि द्वयोगियोंरायामः तद्धनुः कुरूणां संक्षिप्तं ॥ ५ ॥ सौमनसमालवंती दीर्घौ विंशतिः शतसहस्राणि त्रिचत्वारिंशत्सहस्राणि एकोनविंशत्यधिके द्वे शते ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org