________________
2-94256
२ स्थानकाध्ययने उद्देशः३
॥८४॥
श्रीस्थाना
२०४३२१९ । “सोलहियं सयमेगं छव्वीससहस्स सोलस य लक्खा । विज्जुप्पभो नगो गंधमायणा चेव दीङ्गसूत्र- हाओ ॥७॥" १६२६११६, महादुमा जंबूद्वीपकमहादुमतुल्याः, तथा-"धायइवरंमि दीवे जो विक्खंभो उ होइ उ वृत्तिःणगाणं । सो दुगुणो णायव्वो पुक्खरद्धे णगाणं तु ॥ ८ ॥ वासहरा वक्खारा दहनइकुंडा वणा य सीयाई । दीवे दीवे
दुगुणा वित्थरओ उस्सए तुल्ला ॥ ९ ॥ उसुयार जमगकंचण चित्तविचित्ता य वट्टवेयड्डा । दीवे दीवे तुल्ला दुमेहला जे य वेयड्डा ॥ १०॥” इति । पुष्करवरद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह-सव्वेसिपि ण'मि| त्यादि कण्ठ्यं । एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह
दो असुरकुमारिंदा पन्नत्ता, तं०-चमरे चेव बली चेव, दो णागकुमारिंदा पण्णत्ता, तं०-धरणे चेव भूयाणंदे चेव २, दो सुवन्नकुमारिंदा पं० सं०-वेणुदेवे चेव वेणुदाली चेव, दो विजुकुमारिंदा पं० सं० हरिश्चेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पन्नत्ता तं०-अग्गिसिहे चेव अग्गिमाणवे चेव, दो दीवकुमारिंदा पं० २०-पुन्ने चेव विसिढे चेव, दो उदहिकुमारिंदा पं० तं०-जलकते चेव जलप्पभे चेव, दो दिसाकुमारिंदा पं० २०-अमियगती चेव अमितवाणे चेव, दो वातकुमा
॥८४॥
१षोडशाधिकं शतं षड्विंशतिसहस्राणि षोडश च लक्षा विद्युत्प्रभो नगो गन्धमादनश्चैव दीघौं ॥ ७ ॥ २ धातकीवरे द्वीपे यो विष्कम्भस्तु भवति तु नगाना | स द्विगुणो ज्ञातव्यः पुष्कराद्धे नगानान्तु ॥ ८॥ वर्षधरा वक्षस्काराः हृदनदीकुंडानि वनानि च सीतादयः द्वीपे द्वीपे द्विगुणा विस्तरत उच्छ्रयेण तुल्या ॥९॥ इषुकारयमककाञ्चनचित्रविचित्राश्च वृत्तवैताळ्या द्वीपे द्वीपे तुल्या द्विमेखला ये च वैताझ्याः ॥१०॥
1-5
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org