SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 2-94256 २ स्थानकाध्ययने उद्देशः३ ॥८४॥ श्रीस्थाना २०४३२१९ । “सोलहियं सयमेगं छव्वीससहस्स सोलस य लक्खा । विज्जुप्पभो नगो गंधमायणा चेव दीङ्गसूत्र- हाओ ॥७॥" १६२६११६, महादुमा जंबूद्वीपकमहादुमतुल्याः, तथा-"धायइवरंमि दीवे जो विक्खंभो उ होइ उ वृत्तिःणगाणं । सो दुगुणो णायव्वो पुक्खरद्धे णगाणं तु ॥ ८ ॥ वासहरा वक्खारा दहनइकुंडा वणा य सीयाई । दीवे दीवे दुगुणा वित्थरओ उस्सए तुल्ला ॥ ९ ॥ उसुयार जमगकंचण चित्तविचित्ता य वट्टवेयड्डा । दीवे दीवे तुल्ला दुमेहला जे य वेयड्डा ॥ १०॥” इति । पुष्करवरद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह-सव्वेसिपि ण'मि| त्यादि कण्ठ्यं । एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह दो असुरकुमारिंदा पन्नत्ता, तं०-चमरे चेव बली चेव, दो णागकुमारिंदा पण्णत्ता, तं०-धरणे चेव भूयाणंदे चेव २, दो सुवन्नकुमारिंदा पं० सं०-वेणुदेवे चेव वेणुदाली चेव, दो विजुकुमारिंदा पं० सं० हरिश्चेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पन्नत्ता तं०-अग्गिसिहे चेव अग्गिमाणवे चेव, दो दीवकुमारिंदा पं० २०-पुन्ने चेव विसिढे चेव, दो उदहिकुमारिंदा पं० तं०-जलकते चेव जलप्पभे चेव, दो दिसाकुमारिंदा पं० २०-अमियगती चेव अमितवाणे चेव, दो वातकुमा ॥८४॥ १षोडशाधिकं शतं षड्विंशतिसहस्राणि षोडश च लक्षा विद्युत्प्रभो नगो गन्धमादनश्चैव दीघौं ॥ ७ ॥ २ धातकीवरे द्वीपे यो विष्कम्भस्तु भवति तु नगाना | स द्विगुणो ज्ञातव्यः पुष्कराद्धे नगानान्तु ॥ ८॥ वर्षधरा वक्षस्काराः हृदनदीकुंडानि वनानि च सीतादयः द्वीपे द्वीपे द्विगुणा विस्तरत उच्छ्रयेण तुल्या ॥९॥ इषुकारयमककाञ्चनचित्रविचित्राश्च वृत्तवैताळ्या द्वीपे द्वीपे तुल्या द्विमेखला ये च वैताझ्याः ॥१०॥ 1-5 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy