________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २६५ ॥
Jain Education International
च्छ नाममेगे ४, २, चत्तारि पुरिसजाया पं० तं० वणकरे णाममेगे नो वणपरिमासी वणपरिमासी नाममेगे णो वणकरे एगे वणकरेवि वणपरिमासीवि एगे णो वणकरे णो वणपरिमासीवि १, चत्तारि पुरिसजाया पं० तं० वणकरे नाममेगे णो वणसारखी ४, २, चत्तारि पुरिसजाया पं० तं० वणकरे नामं एगे णो वणसंरोही ४, ३, चत्तारि वणा पं० तं० अंतोसल्ले नाममेगे णो बाहिंसले ४, १, एवामेव चत्तारि पुरिसजाया पं० तं० - अंतोसल्ले णाममेगे बासिले ४ २, चत्तारि वणा पं० तं० अंतो दुट्ठे नामं एगे णो बाहिं दुट्ठे बाहिं दुट्ठे नामं एगे नो अंतो ४, ३, एवामेव चत्तारि पुरिसजाया पं० तं० - अंतो दुट्ठे नाममेगे नो बाहिं दुट्ठे ४, ४, चत्तारि पुरिसजाया पं० तं०सेतंसे णाममेगे सेयंसे सेयंसे नामगेगे पावंसे पावंसे णामं एगे सेयंसे पावंसे णाममेगे पावसे, १, चत्तारि पुरिसजाया पं० तं० —— सेतंसे णाममेगे सेतंसेत्ति सालिसए सेतंसे णाममेगे पावंसेत्ति सालिसते ४ २, चत्तारि पुरिसा पं० तं०सेतंसेत्ति णाममेगे सेतंसेत्ति मण्णति सेतंसेत्ति णाममेगे पावसेत्ति मण्णति ४, ३, चत्तारि पुरिसजाता पं० तं०सेयंसे णाममेगे सेयंसेत्ति सालिसते मन्नति सेतंसे णाममेगे पावंसेत्ति सालिसते मन्नति ४, ४, चत्तारि पुरिसजाता पं० तं० - आघवतित्ता णाममेगे णो परिभावतित्ता परिभावइत्ता णाममेगे णो आघवतित्ता ४, ५, चत्तारि पुरिसजाया पं० तं० - आघवतित्ता णाममेगे नो उंछजीविसंपन्ने उंछजीविसंपन्ने णाममेगे णो आघवइत्ता ४, ६, चउब्विहा रुक्खविगुव्वणा पं० तं० - पवालत्ताए पत्तत्ताए पुष्कत्ताए फलत्ताए (सू० ३४४ ) 'वि' इत्यादि कण्ठ्यं, केवलं वातो निदानमस्येति वातिकः एवं सर्वत्र नवरं सन्निपातः - संयोगो द्वयोस्त्रयाणां वेति,
For Personal & Private Use Only
४ स्थाना०
उद्देशः ४
व्याधि
चिकित्से
सू० ३४३ चिकित्स
कव्रणशल्यश्रेयः
पापाख्या
यकादि
सू० ३४४
॥ २६५ ॥
www.jainelibrary.org