________________
बुइए, नो चेव णं संपत्तीए विउव्विसु ३, एवं सक्केऽवि दो केवलकप्पे जंबुद्दीवे दीवे जाव आइन्ने करेज"त्ति, परिचारणा-कामासेवा तदृद्धिः अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयती|त्येवमुक्तलक्षणेति २। सचित्ता-स्वशरीराममहिष्यादिसचेतनवस्तुसम्पत् अचेतना-वस्त्राभरणादिविषया मिश्रा-अलङ्कृतदेव्यादिरूपा ३। अतियानं-नगरप्रवेशः, तत्र ऋद्धि-तोरणहट्टशोभाजनसम्म दिलक्षणा निर्यानं-नगरान्निर्गमः तत्र ऋद्धिः-हस्तिकल्पनसामन्तपरिवारादिका बलं-चतुरङ्गं वाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाज|नानि तेषामगारं-गेहं कोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५। ज्ञानर्द्धिर्विशिष्टश्रुतसम्पत् , दर्शनर्द्धिः-प्रवचने निःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वा चारिबर्द्धिनिरतिचारता ६ । सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति ७ । इह च विकुर्वणादिऋद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । ऋद्धिसद्भावे च गौरवं भवतीति तद्भेदानाह
ततो गारवा पं० २०-इडीगारवे रसगारवे सातागारवे (सू० २१५) तिविधे करणे पं० २०-धम्मिते करणे अधम्मिए करणे धम्मिताधम्मिए करणे (सू० २१६) तिविहे भगवता धम्मे पं० २०-सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदा सुतवस्सियं भवति, से सुअधिज्झिते सुज्झातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णत्ते (सू० २१७) १ न चैव संपत्या व्यकार्षांत् विकरोति विकरिष्यति । एवं शक्रोऽपि द्वौ केवलकल्पौ जंबूद्वीपौ द्वीपौ आकीर्णी यावत्कुर्यात् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org