________________
आतपइद्विते परपतिद्वारा कोथुप्पत्ती सिता, माणियाणं २४, चउदिवाणियाण २४,
NROEROSAROSAROSCORESESEA5
चउठिवहा देवाण ठिती पं० सं०-देवे णाममेगे १ देवसिणाते नाममेगे २ देवपुरोहिते नाममेगे ३ देवपज्जलणे नाममेगे ४, चउव्विधे संवासे पं० सं०-देवे णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे णाममेगे छवीते सद्धिं संवासं गच्छेज्जा, छवी णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी णाममेगे छवीते सद्धिं संवासं गच्छेज्जा (सू०२४८) चत्तारि कसाया पं० २०–कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवं णेरइयाणं जाव वेमाणियाणं २४, चउपतिद्विते कोहे पं० तं०- आतपइट्ठिते परपतिट्ठिए तदुभयपइट्टिते अपतिट्ठिए, एवं णेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे, वेमाणियाणं २४, चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं०-खेत्तं पडुच्चा वत्धुं पडुच्चा सरीरं पडुच्चा उवहिं पडुच्चा, एवं णेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभ० वेमाणियाणं २४, चउविधे कोहे पं० तंअणंताणुबंधिकोहे अपच्चक्खाणकोहे पञ्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे वेमाणियाणं २४, चउबिहे कोहे पं० तं०-आभोगणिव्वत्तिए अणाभोगणिव्वत्तिते उवसंते अणुवसंते, एवं
नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे जाव वेमाणियाणं २४ (सू० २४९) स्थितिः-क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित् स्नातकःप्रधानः, देव एव देवानां वा स्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरं पुरोहितः-शान्तिकर्मकारी 'पजलणे'त्ति प्रज्वलयति-दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति । देवस्थितिप्रस्तावात् तद्विशेषभूतसंवाससूत्रम् , ए-18 तच्च व्यकं, किन्तु संवासो-मैथुनार्थ संवसनं, 'छवि'त्ति त्वक्तद्योगादौदारिकशरीरं तद्वती नारी तिरश्ची वा तद्वान्नर
in Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org