________________
श्रीस्थानागसूत्रवृत्तिः
१ स्थानाध्ययने जीवपदाथे विशेषाः
॥ १९॥
जीवें' इत्यादि, अथवा उक्ताः सामान्यतः प्रस्तुतशास्त्रव्युत्सादनीया जीवादयो नव पदार्थाः, साम्प्रतं जीवपदार्थ विशेषेण प्ररूपयन्नाह
एगे जीवे पाडिक्कएणं सरीरएणं ( सू० १७) एगा जीवाणं अपरिआइत्ता विगुव्वणा (सू० १८) एगे मणे (सू०१९) एगा वई (सू०२०) एगे कायवायामे (सू० २१) एगा उप्पा (सु०२२) एगा वियती (सू० २३) एगा वियचा (सू० २४) एगा गती (सू० २५) एगा आगती (सू० २६) एंगे चयणे (सू० २७) एगे उववाए (सू० २८) एगा तक्का (सू० २९) एगा सन्ना (सू० ३०) एगा मन्ना (सू० ३१) एगा विन्नू (सू० ३२) एगा वेयणा (133) एगा छेयणा (सू० ३४) एगा भेयणा (सू० ३५) एगे मरणे अंतिमसारीरियाणं (स०३६) एगे संसद्धे अहाभूए पत्ते (सू०३७) एगदुक्खे जीवाणं एगभूए (सू० ३८) एगा अहम्मपडिमा जं से आया परिकिलेसति (सू० ३९) एगा धम्मपडिमा जं से आया पजवजाए (सू० ४०) एगे मणे देवासुरमणुयाणं तंसि तंसि समयसि (सू० ४१) एगे उट्ठाणकम्मबलवीरियपुरिसकारपरकमे देवासुरमणुयाणं तंसि २ समयसि (सू० ४२) एगे नाणे एगे
दसणे एगे चरित्ते (सू० ४३) 'एगे जीवे पाडिक्कएणं सरीरएणं' एकः केवलो जीवितवान् जीवति जीविष्यति चेति जीवः-प्राणधारणधर्मा आत्मेत्यर्थः, एक जीवं प्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत्प्रत्येकं तदेव प्रत्येककं, दीर्घत्वादि प्राकृतत्वात् , तेन प्रत्येककेन शीर्यत इति शरीरं-देहः तदेवानुकम्पितादिधर्मोपेतं शरीरकं तेन लक्षितः तदाश्रित एको जीव इत्यर्थः,
॥१९॥
Jain Education
a
l
For Personal & Private Use Only
Www.jainelibrary.org