SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तह अवरद्धेऽवि वासाई॥६॥ सत्ताणउई सहस्सा सत्ताणउयाई अह य सयाई । तिन्नेव य लक्खाई कुरूण भागा य बाणउई ॥७॥ [विष्कम्भ इति] ३९७८९७ । अडवण्णसयं तेवीस सहस्सा दो य लक्ख जीवाओ । दोण्ह गिरीणायामो संखित्तो तं धणू कुरूणं ॥ ८ ॥ वासहरगिरी १२ वक्खारपव्वया ३२ पुब्बपच्छिमद्धेसु । जंबुद्दीवगदुगुणा घित्थरओ उस्सए तुल्ला ॥ ९ ॥ कंचणगजमगसुरकुरुनगा य वेयड्ड वट्टदीहा य । विक्खंभोव्वेहसमुस्सएण जह जंबुदी| विच्चा ॥ १०॥ लक्खाई तिन्नि दीहा विज्जुप्पभगंधमादणा दो वि । छप्पन्नं च सहस्सा दोन्नि सया सत्तवीसा य ॥११॥ अउणहा दोन्नि सया उणसत्तरि सहस्स पंचलक्खा य । सोमणस मालवंता दीहा रुंदा दस सयाई ॥१२॥ सव्वाओऽवि णईओ विक्खंभोव्बेहदुगुणमाणाओ। सीयासीयोयाणं वणाणि दुगुणाणि विक्खंभो ॥ १३ ॥" [विस्तरतो वनमुखानीत्यर्थः] "वासहरकुरुसु दहा [वर्षधरेषु कुरुषु च ये हूदा इत्यर्थः] नदीण कुंडाई तेसु जे दीवा । उब्वेहुस्सयतुल्ला विक्खंभायामओ दुगुणा ॥ १४ ॥” [जम्बूद्वीपकापेक्षयेति] कियद्दूरं जम्बूद्वीपप्रकरणं धातकीखण्डपूर्वार्द्धा| १ तथाऽपरार्धेऽपि वर्षाणि ॥ ६॥ सप्तनवतिः सहस्राणि सप्तनवल्यधिकाष्टशतानि । त्रय एव च लक्षाः कुर्याविष्कम्भो द्विनवतिय भागाः ॥ ७ ॥ अष्टपंचा शदधिकं शतं त्रयोविंशतिसहस्राणि द्वे लक्ष जीवा तु।द्वयोर्गिर्योरायामः कुरूणां तत्संक्षिप्तं धनुः ॥ ८॥ वर्षधरगिरिवक्षस्कारपर्वताः पूर्वार्द्धपश्चिमायोः । जंबुद्वीपद्विगुणा |विस्तरत उच्छूयेन तुल्याः ॥९॥ कांचनयमकदेवकुरुनगाश्च वृत्तदीर्घवैताब्याश्च । विष्कंभोद्वेधसमुच्छ्रयैर्यथा जंबूद्वीपगताः ॥ १०॥ लक्षाम् दीर्षों त्रीन् विद्युत्प्रभगंधमादनौ द्वावपि । षट्पंचाशत्सहस्राणि सप्तविंशत्यधिके द्वे शते ॥११॥ एकोनषष्टयधिके द्वे शते एकोनसप्ततिः सहस्राणि पंच लक्षाथ । सौमनसमाल्यवंतौ दीघौं रुंदी दश शतानि ॥ १२॥ सर्वा अपि नद्यो विष्कंभोद्वेधद्विगुणमानाः । सीतासीतोदयोः वनमुखानि द्विगुणानि विस्तरतः ॥ १३ ॥ वर्षधरकुरुष हदा नदीना कुंडानि तेषु ये द्वीपाः । उद्वेषोच्छ्याभ्यां तुल्याः विष्कभायामतो द्विगुणाः ॥ १४ ॥ JainEducation.inten For Personal & Private Use Only www. nelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy