________________
णेणं ततो वासहरपव्वता पं० तं० - चुल्लहिमवंते महाहिमवंते णिसढे, जंबूमंदरउत्तरेणं तओ वासहरपव्वता पं० तं०णीलवंते रूप्पी सिहरी, जंबूमंदरदाहिणेणं तओ महादहा पं० तं० पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओ महिड्डियातो जाव पलिओवमट्टितीताओ परिवसंति, तं० - सिरी हिरी धिती, एवं उत्तरेणवि, णवरं — केसरिदहे महापोंडरीयदद्दे पोंडरीयदद्दे, देवतातो कित्ती बुद्धी लच्छी, जंबूमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपव्वतातो पउमदहाओ महादहातो ततो महाणतीओ पवहंति, तं० – गंगा सिंधू रोहितंसा, जंबूमंदरउत्तरेणं सिहरीओ वासहरपव्वतातो पोंड - रीयद्दहाओ महादहाओ तओ महानदीओ पवहंति, तं० — सुवन्नकूला रत्ता रत्तवती, जंबूमंदरपुरच्छिमेणं सीताए महाणतीते उत्तरेणं ततो अंतरणतीतो पं० तं० गाहावती दहवती पंकवती, जंबूमंदरपुरच्छिमेणं सीताते महाणतीते दाहिणेणं ततो अंतरणतीतो पं० तं० – तत्तजला मत्तजला उम्मत्तजला, जंबूमंदरपञ्चत्थिमेणं सीओदाते महाणईए दाहिणेणं ततो अंतरणतीतो पं० तं०—खीरोदा सीतसोता अंतोवाहिणी, जंबूमंदरपच्चत्थिमेणं सीतोदाए महानदीए उत्तरेणं तओ अंतरणदीतो पं० तं०— उम्मिमालिणी फेणमालिणी गंभीरमालिनी । एवं धायइसंडे दीवे पुरच्छिमद्धेवि अकम्मभूमीतो आढवेत्ता जाव अंतरनदीओत्ति णिरवसेसं भाणियव्वं, जाव पुक्खरखरदीवडपञ्चत्थिमडे तहेव निरवसेसं भाणियव्वं ( सू० १९७ ) 'जंबूद्दीवे' इत्यादि, इदं च प्रकरणं द्विस्थानकानुसारेण जम्बूद्वीपपटानुसारेण चावसेयमिति, नवरमन्तरनदीनां वि ष्कम्भः पञ्चविंशत्यधिकं योजनशतमिति । अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोकेत्यधुना भङ्ग्यन्तरेण सामान्यपृथ्वीदेशवक्तव्यतामाह
·
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org