________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १६१ ॥
तिहिं ठाणेहिं देसे पुढवीए चलेज्जा, तं० – अथे णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला णिवतेज्जा, तते णं ते उराला पोग्गला णिषतमाणा देसं पुढवीए चलेज्जा १, महोरते वा महिड्डीए जाव महेसक्खे इमीसे रयणप्पभाते पुढवी अहे उम्मज्जणिमज्जियं करेमाणे देसं पुढवीते चलेज्जा २, णागसुवन्नाण वा संगामंसि वट्टमाणंसि देस पुढवीते चलेज्जा ३, इश्चेतेहिं तिहिं० । तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा, तं० - अधे णं इमीसे रतणप्पभाते पुढवीते घणवाते गुप्पेज्जा, बर णं से घणवाते गुविते समाणे घणोदहिमेएज्जा, तए णं से घणोदही एइए समाणे केवलकप्पं पुढविं चालेज्जा, देवे वा महिड्डिते जाव महेसक्खे तद्दारूवरस समणस्स माद्दणस्स वा इड्डि जुतिं जसं बलं वीरितं पुरिसक्कारपरक्कमं उवदंसेमाणे केवलकप्पं पुढविं चालिजा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेज्जा, इबेतेहिं तिहिं० । ( सू० १९८ ) 'तिही 'त्यादि स्पष्टं, केवलं देश इति भागः, पृथिव्याः - रक्षप्रभाभिधानाया इति, 'अहे'ति अधः 'ओरालि'त्ति उदारा - बादरा निपतेयुः - विस्रसापरिणामात् ततो विचटेयुरम्यतो वाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, 'लए 'ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्च लेदिति, महोरगी - व्यन्तरविशेषः, 'महिडिए' परिवारादिना याव त्करणात् 'महज्जुइए' शरीरादिदीस्या 'महाबले' प्राणतः 'महाणुभागे' वैक्रियादिकरणतः 'महेसक्खे' महेश इत्याख्या यस्येति, उन्मननिमग्निकाम्-उत्पतनिपतां कुतोऽपि दर्पादेः कारणात् कुर्वन् देशं पृथिव्याश्वलयेत् स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं सङ्ग्रामे वर्त्तमाने - जायमाने सति 'देस' ति देशश्च लेदिति, 'इचेरहिं'ति निगमनमिति । पृथिव्या देशतश्चलनमुक्तम्, अधुना समस्तायास्तदाह - 'तिहीं' त्यादि, स्पष्टं, किन्तु केवलैव केवल
Jain Education International
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
सू० १९८
॥ १६१ ॥
www.jainelibrary.org