________________
रूते रूतसे रूतप्पभे रूयकते, जलकंतस्स जले जलइते जलकंते जलप्पभे जलप्पहस्स जले जलरते जलप्पहे जलकंते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्कमगती अमितवाहणस्स तुरियगती खिप्पगती सीह विक्कमगती सीहगती वेलंबस्स काले महाकाले अंजणे रिट्टे पभंजणस्स काले महाकाले रिटे अंजणे, घोसस्स आवत्ते वियावत्ते णंदियावत्ते महाणंदियावत्ते महाघोसस्स आवत्ते वियावत्ते महाणंदियावत्ते णंदियावत्ते २०, सकस्स सोमे जमे वरुणे वेसमणे, ईसाणस्स सोमे जमे वेसमणे वरुणे, एवं एगंतरिता जावच्चतस्स, चउव्विहा वाउकुमारा० पं० तं०-काले महाकाले वेलंबे पभंजणे (सू० २५६) चउब्विहा देवा पं० २०-भवणवासी वाणमंतरा जोइसिया विमाणवासी (सू० २५७) चउब्बिहे पमाणे पं० २०-दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे (सू० २५८) पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरं इन्द्रः परमैश्वर्ययोगात् प्रभुर्महान् वा गजेन्द्रवत्, राजा तु राजनाद् दीपनात् शोभावत्त्वादित्यर्थः आराध्यत्वाद्वा, एकार्थों वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं 'एकंतरिय'त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमारब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्रलान्तकसहस्राराच्युतेन्द्राणा|मिति । कालादयः पातालकलशस्वामिन इति । चतुर्विधा देवा इत्युक्तम् , एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रं, तत्र प्रमिति प्रमीयते वा-परिच्छिद्यते येनार्थस्तत् प्रमाणं, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वा जीवधर्माधर्मादीनां द्रव्ये वा परमाण्वादौ पर्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org