SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ततो लेसाओ दुब्भिगंधाओ पं० तं० — कण्हलेसा णीललेसा काउलेसा १, तओ लेसाओ सुब्भिगंधातो पं० तं० तेऊ० पम्ह० सुकलेसा २ एवं दोग्गतिगामिणीओ ३ सोगतिगामिणीओ ४ संकिलिट्ठाओ ५ असंकिलिट्ठाओ ६ अमणुन्नाओ ७ मणुन्नाओ ८ अविसुद्धाओ ९ विसुद्धाओ १० अप्पसत्थाओ ११ पसत्थाओ १२ सीतलुक्खाओ १३ णिडुहाओ १४ (सू० २२१ ) तिविहे मरणे पं० तं बालमरणे पंडियमरणे बालपंडियमरणे, बालमरणे तिविहे पं० तं०—ठितलेसे संकिलिट्ठलेसे पज्जवजातलेसे, पंडियमरणे तिविहे पं० तं० - ठितलेसे असंकिलिट्ठलेसे पज्जवजातले से ३, वालपंडितमरणे तिविधे पं० तं० - ठितलेस्से असंकिलिट्ठलेसे अपज्जवजातलेसे ४ ( सू० २२२ ) 'तओ' इत्यादि सुगमं, नवरं 'दुभिगंधाओ'त्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धत्वं च तासां पुद्गलात्मकत्वात्, पुद्गलानां च गन्धादीनां अवश्यंभावादिति, आह च - "जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । एत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं ॥ १ ॥” इति नामानुसारी चासां वर्णः कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णेत्यर्थः, 'सुभिगंधाओ'त्ति सुरभिगन्धयः, आह च - "जैह सुरभिकुसुमगंधो गंधो वासाण पिस्समाणाणं । एत्तोवि अनंतगुणो पसत्थलेसाण तिहंपि ॥ १ ॥” इति, तेजो- वह्निस्तद्वर्णा लेश्या लोहितवर्णेत्यर्थः, तेजोलेश्येति, पद्मगर्भ १ यथा गोशवस्य गन्धो श्वशवस्याहिशवस्य वा गन्धः इतोऽप्यनन्तगुणोऽप्रशस्तानां लेश्यानां गन्धः ॥ १ ॥ २ यथा सुरभिकुसुमगन्धो गन्धो वासानां पिष्यमाणानां । इतोऽप्यनन्तगुणः प्रशस्तानां तिसृणामपि लेश्यानाम् ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy