SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १६६ ॥ पर्यस्तान् सुसंज्ञाप्यतयाऽऽह - 'ओ' इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनार्हाः पुरुषाः, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थानकावतारीण्याह ततो मंडलिया पव्वता पं० तं० - माणुसुत्तरे कुंडलवरे रुअगवरे ( सू० २०४ ) ततो महतिमहालया पं० तं०जंबुद्दीवे मंदरे मंदरेसु सयंभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु ( सू० २०५ ) 'तओ मंडलिए 'त्यादि, मण्डलं- चक्रवालं तदस्ति येषां ते मण्डलिकाः - प्राकारवलयवदवस्थिता मानुषेभ्यो मानुष| क्षेत्राद्वोत्तर:- परतोवत्त मानुषोत्तर इति, तत्स्वरूपं चेदम् — “पुक्खरवरदीवहुं परिखिवइ माणुसुत्तरो सेलो । पायारसरिसरूवो विभयंतो माणुसं लोगं ॥ १ ॥ सत्तरस एगवीसाइ जोयणसयाइ सो समुन्विद्धो । चत्तारि य तीसाईं मूले कोसं च ओगाढो ॥ २ ॥ दस बावीसाइ अहे विच्छिन्नो होइ जोयणसयाई । सत्त य तेवीसाईं विच्छिन्नो होइ मज्झमि ॥ ३ ॥ चत्तारि य चउवीसे वित्थारो होइ उवरि सेलस्स । अड्ढाइज्जे दीवे दो य समुद्दे अणुपरीइ ॥ ४ ॥” इति । तथा - जंबूदीवो धायैई पुक्खरैदीवो य वीरुणिवरो य । खीरवरोऽवि य "दीवो घयवरदीवो 'यं खोयँवरो ॥ ५ ॥ १ पुष्करवरद्वीपार्द्धं परिक्षिपति मानुषोत्तरः शैलः प्राकारसदृशरूपः विभजन् मानुषं लोकं ॥ १ ॥ एकविंशत्यधिकसप्तदशयोजनशतानि स समुष्यः त्रिंशदधिकचतुःशतानि कोशं चावगाढः ॥ २ ॥ द्वाविंशत्यधिकदशयोजनशतानि अधो विस्तीर्णो भवति त्रयोविंशत्यधिकसप्तशतानि मध्ये विस्तीर्णो भवति ॥ ३ ॥ चतुर्विंशत्यधिकचतुःशतानि शैलस्योपरि विस्तारो भवति सार्द्धद्वयद्वीपान् द्वौ समुद्रावनुपर्येति ॥ ४ ॥ २ जंबूद्वीपो धातकीपुष्करद्वीपश्च वारुणीवरश्च क्षीरवरोऽपि च द्वीपो घृतवरद्वीपश्च क्षोदवरः ॥ ५ ॥ Jain Education International For Personal & Private Use Only ३ स्थानकाध्ययने उद्देशः ४ सू० २०५ ॥ १६६ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy