________________
श्रीस्थाना
नसूत्र
वृत्तिः
॥१०८॥
पाणे अतिवातित्ता भवइ मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा हीलेत्ता णिदित्ता खिसेत्ता गरहित्ता अवमाणित्ता
३ स्थानअन्नयरेणं अमणुन्नेणं अपीतिकारतेणं असण. पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्म
काध्ययने पगरेंति । तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताते कम्मं पगरेंति, तं०-णो पाणे अतिवातित्ता भवइ णो मुसं वदित्ता भ
उद्देशः१ वइ तहारूवं समणं वा माणं वा वंदित्ता नमंसित्ता सकारिता समाणेत्ता कल्लाणं मंगलं देवतं चेतितं पजुवासेत्ता मणु
सू० १२५ नेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कम्म पगरेंति । (सू० १२५) 'तिहिं ठाणहिँ' इत्यादि, त्रिभिः 'स्थानः' कारणैः 'जीवाः' प्राणिनः 'अप्पाउयत्ताए'त्ति अल्पं-स्तोकमायुः-जी-|| वितं यस्य सोऽल्पायुस्तद्भावस्तत्ता तस्यै अल्पायुष्टायै तदर्थं तन्निबन्धनमित्यर्थः, कर्म-आयुष्कादि, अथवा अल्पमायु:जीवितं यत आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्म-आयुर्लक्षणं 'प्रकुर्वन्ति' बघ्नन्तीत्यर्थः, तद्यथा-प्राणान्' प्राणेनोऽऽतिपातयितेति 'शीलार्थतन्नन्त'मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा-तत्प्रकारं रूप-स्वभावो नेपथ्यादि वा यस्य स तथारूपः दानोचित इत्यर्थः, |तं श्राम्यति-तपस्यतीति श्रमणः-तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो-मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थी, प्रगता असवः-असुमन्तः प्राणिनो यस्मात् तमासुकं तनिषेधादप्रासुकं ॥१०८॥ सचेतनमित्यर्थः तेन, एष्यते-गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं-कल्प्यं तन्निषेधादनेषणीयं तेन,
GORIASSASSASSASSA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org